Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 112
________________ पउमचरियं रोसाणलपज्जलिया, निसासु ते बम्भणा मुणिवहत्थे । पविसन्ति पिउवणं ते, असिवरहत्था महाघोरा ॥५२॥ बहुविहचिया पत्नीविय, जलन्तडज्झन्तमडयसंघायं । गह भूय- बम्भरक्खस-डाइणि वेयालभीसणयं ॥ ५३ ॥ किलिकिलिकिलन्तरक्खस- सिवामुहुज्जलियपेयसंघायं । कव्वायसत्तपरं, मडयसमोत्थइयमहिवीढं ॥ ५४ ॥ पच्चन्तमडर्यपुप्फससिमिसिमियगलन्तरुहिरविच्छड्डुं । डाइणिकबन्धकड्डियभीमं रुण्टन्तभूयगणं ॥५५॥ कडपूयणगहियरडन्तडिम्भयं कयतिगिच्छमन्तरवं । मण्डलरयपवणुद्धयइन्दाउहजणियनहमग्गं ॥५६॥ विज्जासाहणसुट्ठियजंगूलियतारजणियमन्तरवं । वायसअवहियमंसं उद्धमुहुन्नइयजम्बुगणं ॥५७॥ कत्थइ पेयायड्डियमडयविकीरन्तं कलहसद्दालं । कत्थइ वेयालाहयतरुणियरभमन्तभूयगणं ॥५८॥ कत्थइ रडन्तरिट्ठ, अन्नत्तो भुगुभुगेन्तजम्बुगणं । घुघुघुघुघुएन्तधूयं, कत्थइ कयपिङ्गलालोयं ॥५९॥ कत्थइ कठोरहुयवहतडतडफुट्टन्तअट्ठिसद्दालं । कत्थइ साणायड्डिय-मडयामिसंलग्गजुद्धधणि ॥६०॥ कत्थइ कवालधवलं, कत्थइ मसिधूमधूलिधूसरियं । किंसुयवणं व कत्थइ, जालामालाउलं दित्तं ॥ ६१ ॥ एयारिसे मसाणे, झाणत्थं मुणिवरं पलोएडं । विप्पा बहुज्जयमई, सविऊण मुणि समाढत्ता ॥६२॥ रे समण ! इह मसाणे, मारिज्जन्तं तुमं धरउ लोओ। पच्चक्खदेवए वि हु, जं निन्दसि बम्भणे अम्हे ॥ ६३ ॥ अम्हेहिं भाससि तुमं, जह एए जम्बुगा परभवम्मि । आसि किर दोण्णि वि जणा, एए विप्पा समुप्पन्ना ॥६४॥ 1 ६६८ रोषानलप्रज्वलितौ निशायां तौ ब्राह्मणौ मुनिवधार्थे । प्रविशतः पितृवनं ता असिवरहस्तौ महाघोरौ ॥५२॥ बहुविधाचिता प्रदीपिता ज्वलद्दहन्मृतकसंघातम् । ग्रहभूतबह्मराक्षसडाकिनिवैतालभीषणम् ॥५३॥ किलकिलकिलद्राक्षसशिवामुखोज्वालितप्रेतसंघातम् । क्रव्यद्शस्त्रप्रचुरं मृतकसमवस्तृतमहीपीठम् ॥५४॥ पच्यमानमृतककुक्कुससिमिसिमितगलद्रुधिरनिवहम् । डाकिनिकबन्धाकर्षित भीमं रौद्रभूतगणम् ॥५५॥ कटपूतनागृहीतरटडिम्भकं कृतचिकित्सकमन्त्ररवम् । मण्डलरजः पवनोद्धृतेन्द्रायुधजनितनभोमार्गम् ॥५६॥ विद्यासाधनसुस्थितजाङ्गुलिकतारजनितमन्त्ररवम् । वायसापहृतमांसमुर्ध्वमुखोन्नदितजम्बुकगणम् ॥५७॥ कुत्रचित्प्रेताकर्षितमृतकविकीरत्कलहशब्दवत् । कुत्रचिद्वैतालाहततरुनिकरभ्रमद्भूतगणम् ॥५८॥ कुत्रचिद्रटद्रिष्टमन्यतो भुगभुगज्जंबुकगणम्। घुघुघुघुघुवत्घुकं कुत्रचित्कृतपिङ्गलालोचम् ॥५९॥ कुत्रचित्कठोरहुतवहतडतडस्फुटदस्थिशब्दवत् । कुत्रचिच्छ्वानाकर्षितमृतकामिषलग्नयुद्धध्वनिम् ॥६०॥ कुत्रचित्कपालधवलं कुत्रचिन्मषिधूम्रधूलिधूसरितम् । किंशुकवनमिव कुत्रचिज्ज्वालामालाकूलं दीप्तम् ॥६१॥ एतादृशे स्मशाने ध्यानस्थं मुनिवरं प्रलोक्य । विप्रौ वद्योद्यतमती शपितुं मुनिं समारब्धौ ॥६२॥ रे श्रमण ! इह स्मशाने मार्यमाणं त्वां धरतु लोकः । प्रत्यक्षदेवता अपि खलु यन्निन्दसि ब्राह्मणानस्मान् ॥६३॥ अस्मान्भाषषे त्वं यथेतौ जम्बुकौ परभवे । आस्तां किलद्वावपि जनावेतौ विप्रौ समुत्पन्नौ ॥६४॥ १. ०यफुप्फुसमिसिमिसियग० - प्रत्य० । २. ०न्तपेयसद्दालं - मु० । ३. यालहयं, रुणुरुणिय भम० मु० । ४. ०सळद्धणियसुहं - प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166