________________
पउमचरियं
रोसाणलपज्जलिया, निसासु ते बम्भणा मुणिवहत्थे । पविसन्ति पिउवणं ते, असिवरहत्था महाघोरा ॥५२॥ बहुविहचिया पत्नीविय, जलन्तडज्झन्तमडयसंघायं । गह भूय- बम्भरक्खस-डाइणि वेयालभीसणयं ॥ ५३ ॥ किलिकिलिकिलन्तरक्खस- सिवामुहुज्जलियपेयसंघायं । कव्वायसत्तपरं, मडयसमोत्थइयमहिवीढं ॥ ५४ ॥ पच्चन्तमडर्यपुप्फससिमिसिमियगलन्तरुहिरविच्छड्डुं । डाइणिकबन्धकड्डियभीमं रुण्टन्तभूयगणं ॥५५॥ कडपूयणगहियरडन्तडिम्भयं कयतिगिच्छमन्तरवं । मण्डलरयपवणुद्धयइन्दाउहजणियनहमग्गं ॥५६॥ विज्जासाहणसुट्ठियजंगूलियतारजणियमन्तरवं । वायसअवहियमंसं उद्धमुहुन्नइयजम्बुगणं ॥५७॥ कत्थइ पेयायड्डियमडयविकीरन्तं कलहसद्दालं । कत्थइ वेयालाहयतरुणियरभमन्तभूयगणं ॥५८॥ कत्थइ रडन्तरिट्ठ, अन्नत्तो भुगुभुगेन्तजम्बुगणं । घुघुघुघुघुएन्तधूयं, कत्थइ कयपिङ्गलालोयं ॥५९॥ कत्थइ कठोरहुयवहतडतडफुट्टन्तअट्ठिसद्दालं । कत्थइ साणायड्डिय-मडयामिसंलग्गजुद्धधणि ॥६०॥ कत्थइ कवालधवलं, कत्थइ मसिधूमधूलिधूसरियं । किंसुयवणं व कत्थइ, जालामालाउलं दित्तं ॥ ६१ ॥ एयारिसे मसाणे, झाणत्थं मुणिवरं पलोएडं । विप्पा बहुज्जयमई, सविऊण मुणि समाढत्ता ॥६२॥ रे समण ! इह मसाणे, मारिज्जन्तं तुमं धरउ लोओ। पच्चक्खदेवए वि हु, जं निन्दसि बम्भणे अम्हे ॥ ६३ ॥ अम्हेहिं भाससि तुमं, जह एए जम्बुगा परभवम्मि । आसि किर दोण्णि वि जणा, एए विप्पा समुप्पन्ना ॥६४॥
1
६६८
रोषानलप्रज्वलितौ निशायां तौ ब्राह्मणौ मुनिवधार्थे । प्रविशतः पितृवनं ता असिवरहस्तौ महाघोरौ ॥५२॥ बहुविधाचिता प्रदीपिता ज्वलद्दहन्मृतकसंघातम् । ग्रहभूतबह्मराक्षसडाकिनिवैतालभीषणम् ॥५३॥ किलकिलकिलद्राक्षसशिवामुखोज्वालितप्रेतसंघातम् । क्रव्यद्शस्त्रप्रचुरं मृतकसमवस्तृतमहीपीठम् ॥५४॥ पच्यमानमृतककुक्कुससिमिसिमितगलद्रुधिरनिवहम् । डाकिनिकबन्धाकर्षित भीमं रौद्रभूतगणम् ॥५५॥ कटपूतनागृहीतरटडिम्भकं कृतचिकित्सकमन्त्ररवम् । मण्डलरजः पवनोद्धृतेन्द्रायुधजनितनभोमार्गम् ॥५६॥ विद्यासाधनसुस्थितजाङ्गुलिकतारजनितमन्त्ररवम् । वायसापहृतमांसमुर्ध्वमुखोन्नदितजम्बुकगणम् ॥५७॥ कुत्रचित्प्रेताकर्षितमृतकविकीरत्कलहशब्दवत् । कुत्रचिद्वैतालाहततरुनिकरभ्रमद्भूतगणम् ॥५८॥ कुत्रचिद्रटद्रिष्टमन्यतो भुगभुगज्जंबुकगणम्। घुघुघुघुघुवत्घुकं कुत्रचित्कृतपिङ्गलालोचम् ॥५९॥ कुत्रचित्कठोरहुतवहतडतडस्फुटदस्थिशब्दवत् । कुत्रचिच्छ्वानाकर्षितमृतकामिषलग्नयुद्धध्वनिम् ॥६०॥ कुत्रचित्कपालधवलं कुत्रचिन्मषिधूम्रधूलिधूसरितम् । किंशुकवनमिव कुत्रचिज्ज्वालामालाकूलं दीप्तम् ॥६१॥ एतादृशे स्मशाने ध्यानस्थं मुनिवरं प्रलोक्य । विप्रौ वद्योद्यतमती शपितुं मुनिं समारब्धौ ॥६२॥
रे श्रमण ! इह स्मशाने मार्यमाणं त्वां धरतु लोकः । प्रत्यक्षदेवता अपि खलु यन्निन्दसि ब्राह्मणानस्मान् ॥६३॥ अस्मान्भाषषे त्वं यथेतौ जम्बुकौ परभवे । आस्तां किलद्वावपि जनावेतौ विप्रौ समुत्पन्नौ ॥६४॥
१. ०यफुप्फुसमिसिमिसियग० - प्रत्य० । २. ०न्तपेयसद्दालं - मु० । ३. यालहयं, रुणुरुणिय भम० मु० । ४. ०सळद्धणियसुहं - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org