________________
महु-केढवउवक्खाणपव्वं -१०५/२५-५१
६६७ वाहरिओ य मुणीणं, भणिओ जो आसि वच्छ पामरओ । सो हु तुमं दुकएणं, जाओ गब्भम्मि सुण्हाए ॥३८॥ राया जायइ भिच्चो, भिच्चो रायत्तणं पुण उवेइ । माया वि हवइ धूया, पिया वि पुत्तो समुब्भवइ ॥३९॥ एवं अरहट्टघडीजन्तसमे इह समत्थसंसारे । हिण्डन्ति सव्वजीवा, सकम्म विष्फंदिया सुइरं ॥४०॥ एवं संसारठिइं, वच्छ ! तुमं जाणिऊण मूगत्तं । मुञ्चसु फुडक्खरवयं, जंपसु इह लोयमज्झम्मि ॥४१॥ सो एव भणियमेत्तो, परितुट्ठो पणमिऊण मुणिवसहं । सव्वं जणस्स साहइ, वित्तन्तं कोल्हुयाईयं ॥४२॥ संवेयजणियभावो, पामरओ दिक्खिओ मुणिसयासे । सुणिऊण तं अणेगा, जाया समणा य समणी य । ॥४३॥ ते जणवएण विप्पा, उवहसिया कलकलं करेन्तेणं । एए ते मंसासी उ कोल्हुया बम्भणा जाया ॥४४॥ वय-सीलवज्जिएहिं, इमेहिं पसुएहिं पावबुद्धीहिं । मुसिया सव्वेह पया, धम्मत्थी भोगतिसिएहिं ॥४५॥ सव्वारम्भपवित्ता अबम्भयारी य इन्दियपसत्ता । भण्णन्ति चरणहीणा, अबम्भणा बम्भणा लोए ॥४६॥ एए तव-चरणठिया, सुद्धा समणा य बम्भणा लोए । वयबन्धसिहाडोवा, खन्तिखमाबम्भजुत्ता य ॥४७॥ झाणग्गिहोत्तनिरया, डहन्ति निययं कसायसमिहाओ । साहेन्ति मत्तिमग्गं.समणा डह बम्भणा धीरा ॥४८॥ जइ केइ नरा लोए, हवन्ति खन्दिन्द-रुद्दनामा उ। तह एए वयरहिया, अबम्भणा बम्भणा भणिया ॥४९॥ एवं साहूण थुई, जंपन्तं जणवयं निसुणिऊणं । मरुभू-अग्गिभूई, लज्जियविलिया गया सगिहं ॥५०॥ नाऊण य उवसग्गं, एज्जन्तं अत्तणो मुणिवरिन्दो। पडिमाइ पिउभवणे, सो ठाइ तओ धीरगम्भीरो ॥५१॥ व्याहृतश्च मुनिना भणितो य आसीद् वत्स ! पामरकः । स खलु त्वं दुष्कृतेन जातो गर्भे श्नुषायाः ॥३८॥ राजा जायते भृत्यो भृत्यो राजत्वं पुनरपैति । माताऽपि भवति दुहिता, पिताऽपि पुत्रः समुद्भवति ॥३९॥ एवमरघट्टघटीयन्त्रसम इह समस्तसंसारे। हिण्डन्ते सर्वजीवाः स्वकर्मविस्पन्दिताः सुचिरम् ॥४०॥ एवं संसारस्थितिं वत्स ! त्वं ज्ञात्वा मूकत्वम् । मुञ्च स्फुटाक्षरवचं जल्पेह लोकमध्ये ॥४१॥ स एवं भणितमात्रः परितुष्टः प्रणम्य मुनिवृषभम् । सर्वं जनस्य कथयति वृत्तान्तं शृगालादिकम् ॥४३।। संवेगजनितभावः पामरको दिक्षितो मुनिसकाशे । श्रुत्वा तमनेके जाता श्रमणाश्च श्रमण्यश्च ॥४३॥ तौ जनपदेन विप्रावुपहसितौ कलकलं कुर्वता । एतौ तौ मांसाशिनौ तु शृगालौ ब्राह्मणौ जातौ ॥४४|| व्रत-शीलवर्जिताभ्यामेताभ्यां पशुभ्यां पापबुद्धिभ्याम् । मुषिता सर्वेह प्रजा धर्मार्थी भोगतृषिताभ्याम् ॥४५॥ सर्वारम्भप्रवृत्ता अब्रह्मचारिणश्चेन्द्रियप्रसक्ताः । भणन्ति चरणहीना अब्राह्मणा ब्राह्मणा लोके ॥४६।। एते तपश्चरणस्थिताः शुद्धाः श्रमणाश्च ब्राह्मणा लोके । व्रतबन्धशिखाटोपाः क्षान्तिक्षमाब्रह्मयुक्ताश्च ॥४७॥ ध्यानाग्निहोत्रनिरता दहन्ति नित्यं कषायसमिधः । साध्यन्ते मुक्तिमार्ग श्रमणा इह ब्राह्मणा धीराः ॥४८॥ यदि केडपि नरा लोके भवन्ति स्कन्देन्द्ररुद्रनामानस्तु । तथैते व्रतरहिता अब्राह्मणा ब्राह्मणा भणिताः ॥४९॥ एवं साधुनां स्तुतिं जल्पन्तं जनपदं निश्रुत्य । मरुभूत्यग्निभूती लज्जितविलितौ गतौ स्वगृहम् ॥५०॥ ज्ञात्वा चोपसर्गमायान्तमात्मनो मुनिवरेन्द्रः । प्रतिमायाः पितृवने स तिष्ठति ततो धीरगम्भीरः ॥५१॥ १. ०प्फंडियं सु०-मु० । २. उ-प्रत्य० । ३. ०माउ पिउवणे सो, ठाइ-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org