Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
महु-केढवउवक्खाणपव्वं -१०५/२५-५१
६६७ वाहरिओ य मुणीणं, भणिओ जो आसि वच्छ पामरओ । सो हु तुमं दुकएणं, जाओ गब्भम्मि सुण्हाए ॥३८॥ राया जायइ भिच्चो, भिच्चो रायत्तणं पुण उवेइ । माया वि हवइ धूया, पिया वि पुत्तो समुब्भवइ ॥३९॥ एवं अरहट्टघडीजन्तसमे इह समत्थसंसारे । हिण्डन्ति सव्वजीवा, सकम्म विष्फंदिया सुइरं ॥४०॥ एवं संसारठिइं, वच्छ ! तुमं जाणिऊण मूगत्तं । मुञ्चसु फुडक्खरवयं, जंपसु इह लोयमज्झम्मि ॥४१॥ सो एव भणियमेत्तो, परितुट्ठो पणमिऊण मुणिवसहं । सव्वं जणस्स साहइ, वित्तन्तं कोल्हुयाईयं ॥४२॥ संवेयजणियभावो, पामरओ दिक्खिओ मुणिसयासे । सुणिऊण तं अणेगा, जाया समणा य समणी य । ॥४३॥ ते जणवएण विप्पा, उवहसिया कलकलं करेन्तेणं । एए ते मंसासी उ कोल्हुया बम्भणा जाया ॥४४॥ वय-सीलवज्जिएहिं, इमेहिं पसुएहिं पावबुद्धीहिं । मुसिया सव्वेह पया, धम्मत्थी भोगतिसिएहिं ॥४५॥ सव्वारम्भपवित्ता अबम्भयारी य इन्दियपसत्ता । भण्णन्ति चरणहीणा, अबम्भणा बम्भणा लोए ॥४६॥ एए तव-चरणठिया, सुद्धा समणा य बम्भणा लोए । वयबन्धसिहाडोवा, खन्तिखमाबम्भजुत्ता य ॥४७॥ झाणग्गिहोत्तनिरया, डहन्ति निययं कसायसमिहाओ । साहेन्ति मत्तिमग्गं.समणा डह बम्भणा धीरा ॥४८॥ जइ केइ नरा लोए, हवन्ति खन्दिन्द-रुद्दनामा उ। तह एए वयरहिया, अबम्भणा बम्भणा भणिया ॥४९॥ एवं साहूण थुई, जंपन्तं जणवयं निसुणिऊणं । मरुभू-अग्गिभूई, लज्जियविलिया गया सगिहं ॥५०॥ नाऊण य उवसग्गं, एज्जन्तं अत्तणो मुणिवरिन्दो। पडिमाइ पिउभवणे, सो ठाइ तओ धीरगम्भीरो ॥५१॥ व्याहृतश्च मुनिना भणितो य आसीद् वत्स ! पामरकः । स खलु त्वं दुष्कृतेन जातो गर्भे श्नुषायाः ॥३८॥ राजा जायते भृत्यो भृत्यो राजत्वं पुनरपैति । माताऽपि भवति दुहिता, पिताऽपि पुत्रः समुद्भवति ॥३९॥ एवमरघट्टघटीयन्त्रसम इह समस्तसंसारे। हिण्डन्ते सर्वजीवाः स्वकर्मविस्पन्दिताः सुचिरम् ॥४०॥ एवं संसारस्थितिं वत्स ! त्वं ज्ञात्वा मूकत्वम् । मुञ्च स्फुटाक्षरवचं जल्पेह लोकमध्ये ॥४१॥ स एवं भणितमात्रः परितुष्टः प्रणम्य मुनिवृषभम् । सर्वं जनस्य कथयति वृत्तान्तं शृगालादिकम् ॥४३।। संवेगजनितभावः पामरको दिक्षितो मुनिसकाशे । श्रुत्वा तमनेके जाता श्रमणाश्च श्रमण्यश्च ॥४३॥ तौ जनपदेन विप्रावुपहसितौ कलकलं कुर्वता । एतौ तौ मांसाशिनौ तु शृगालौ ब्राह्मणौ जातौ ॥४४|| व्रत-शीलवर्जिताभ्यामेताभ्यां पशुभ्यां पापबुद्धिभ्याम् । मुषिता सर्वेह प्रजा धर्मार्थी भोगतृषिताभ्याम् ॥४५॥ सर्वारम्भप्रवृत्ता अब्रह्मचारिणश्चेन्द्रियप्रसक्ताः । भणन्ति चरणहीना अब्राह्मणा ब्राह्मणा लोके ॥४६।। एते तपश्चरणस्थिताः शुद्धाः श्रमणाश्च ब्राह्मणा लोके । व्रतबन्धशिखाटोपाः क्षान्तिक्षमाब्रह्मयुक्ताश्च ॥४७॥ ध्यानाग्निहोत्रनिरता दहन्ति नित्यं कषायसमिधः । साध्यन्ते मुक्तिमार्ग श्रमणा इह ब्राह्मणा धीराः ॥४८॥ यदि केडपि नरा लोके भवन्ति स्कन्देन्द्ररुद्रनामानस्तु । तथैते व्रतरहिता अब्राह्मणा ब्राह्मणा भणिताः ॥४९॥ एवं साधुनां स्तुतिं जल्पन्तं जनपदं निश्रुत्य । मरुभूत्यग्निभूती लज्जितविलितौ गतौ स्वगृहम् ॥५०॥ ज्ञात्वा चोपसर्गमायान्तमात्मनो मुनिवरेन्द्रः । प्रतिमायाः पितृवने स तिष्ठति ततो धीरगम्भीरः ॥५१॥ १. ०प्फंडियं सु०-मु० । २. उ-प्रत्य० । ३. ०माउ पिउवणे सो, ठाइ-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166