Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
महु-केढवउवक्खाणपव्वं - १०५/१-२४
६६५
याणि अन्नाणिय, जीवाणं परभवाणुचरियाई । निसुणिज्जन्ति नराहिव !, मुणिवरकहियाइं बहुयाई ॥ १२ ॥ तो भइ मगहराया, भयवं कह तेहिं अच्चुए कप्पे । बावीससागरठिई, भुत्ता महु-केढवेहिं पि ॥१३॥ भाइ तओ गणनाहो, वरिससहस्साणि चेव चउसट्ठी । काऊण तवं विउलं, जाया ते अच्चुए देवा ॥ १४ ॥ काले यसमाणा, अह ते महु - केढवा इहं भरहे । कण्हस्स दो वि पुत्ता, उप्पन्ना सम्ब-पज्जुण्णा ॥ १५ ॥ 'छस्समहिया उ लक्खा,' वरिसाणं अन्तरं समक्खायं । तित्थयरेहिं महायस !, भारह-रामायणाणं तु ॥ १६ ॥ पुणरवि य भणइ राया, भयवं ! कह तेहिं दुल्लहा बोही । लद्धा तवो य चिण्णो ?, एवं साहेहि मे सव्वं ॥१७॥ तो भइ इन्दभूई, सेणिय ! महु-केढवेहिं अन्नभवे । जह जिणमयम्मि बोही, लद्धा तं सुणसु एगमणो ॥ १८ ॥ इह खलु मगहाविसए, सालिग्गामो त्ति नाम विक्खाओ । सो भुञ्जइ तं कालं, राया निस्सन्दिओ नामं ॥ १९ ॥ विप्पो उ सोमदेवो, तत्थ उ परिवसइ सालिवरगामे । तस्सऽग्गिलाए पुत्ता, सिहिभूई वाउभूई य ॥२०॥ अह ते पण्डियमाणी, छक्कम्मरया तिभोगसम्मूढा । सम्मद्दंसणरहिया, जिणवरधम्मस्स पडणीया ॥२१॥ कस्सइ कालस्स तओ, विहरन्तो समणसङ्घपरिकिण्णो । अह नन्दिवद्धणमुणी, सालिग्गामं समणुपत्तो ॥२२॥ तं चेव महासमणं, उज्जाणत्थं जणो निसुणिऊणं । सालिग्गामाउ तओ, वन्दणहेडं विणिप्फिडिओ ॥२३॥ तं अग्गि-वाउभूई, दट्टु पुच्छन्ति कत्थ अइपउरो । एसो जाइ जणवओ, सबाल - वुड्ढो अइतुरन्तो ? ॥२४॥
एतानि चान्यानि च जीवानां परभवानुचरितानि । निश्रूयन्ते नराधिप ! मुनिवरकथितानि बहूनि ॥१२॥ तदा भणति मगधराजा भगवन्कथं तैरच्युते कल्पे । द्वाविंशतिसागरस्थिति र्भुक्ता मधु-कैटभ्यामपि ॥१३॥ भणति ततो गणनाथो वर्षसहस्राण्येव चतुषष्ठिः । कृत्वा तपो विपुलं जातौ तावच्युते देवौ ॥१४॥ कालेन च्युतौ सन्तावथ तौ मधुकैटभाविह भरते । कृष्णस्य द्वावपि पुत्रावुत्पन्नौ शाम्ब - प्रद्युम्नौ ॥१५॥ षट्समधिका तु लक्षा वर्षाणामन्तरं समाख्यातम् । तीर्थकरै र्महायशः ! भारत - रामायणयोस्तु ॥१६॥ पुनरपि च भणति राजा भगवन् ! कथं ताभ्यां दुर्लभा बोधिः । र्लब्धा तपश्च चीर्णम् ? एतत्कथय मे सर्वम् ॥१७॥ तदा भणतीन्द्रभूतिः श्रेणिक ! मधुकेटभाभ्यामन्यभवे । यथा जिनमते बोधि र्लब्धा तच्छुण्वेकाग्रमनाः ॥१८॥ इह खलु मगधाविषये शालिग्राम इति नाम विख्यातः । स भुनक्ति तत्कालं राजा निस्यन्दितो नाम ॥ १९॥ विप्रस्तु सोमदेवस्तत्र तु परिवसति शालिवरग्रामे । तस्याग्निलायाः पुत्रौ शिखिभूति र्वायुभूतिश्च ॥२०॥ अथ तौ पण्डितमानिनौ षट्कर्मरतौ (स्त्री) त्रिभोगसंमूढौ । सम्यग्दर्शनरहितौ जिनवरधर्मस्य प्रत्यनीकौ ॥२१॥ कस्यचित्कालस्य ततो विहरन्श्रमणसङ्घपरिकीर्णः । अथ नन्दिवर्धनमुनिः शालिग्रामं समनुप्राप्तः ॥२२॥ तमेव महाश्रमणमुद्यानस्थं जनो निश्रुत्य । शालिग्रामात्ततो वन्दनहेतुं विनिस्फिटितः ||२३|| तमग्न- वायुभूती दृष्ट्वापृच्छतः कुत्रातिप्रचूरः । एष याति जनपद: सबालवृद्धोऽतित्वरमानः ? ||२४||
१. चउसठ्ठि सहस्साई, वरिं० मु० । २. एवं मु० । ३. पडिणीया - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166