Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
१०५. महु-केढवउवक्खाणपव्वं
चइऊण य पइ-पुत्ते, निक्खन्ता तिव्वजायसंवेगा ।जं कुणइ तवं सीया, तं तुज्झ कहेमि मगहवई ! ॥१॥ तइया पुण सव्वजणो, उवसमिओ सयलभूसणमुणीणं । जाओ जिणधम्मरओ, भिक्खादाणुज्जओ अहियं ॥२॥ जा आसि सुरवणं, सरिसी लायण्ण-जोव्वणगुणेहिं । सा तवसोसियदेहा, सीया दड़ा लया चेव ॥३॥ पञ्चमहव्वयधारी, दुब्भावविवज्जिया पयइसोमा । निन्दन्ती महिलत्तं, कुणइ तवं बारसवियप्पं ॥४॥ लोयकयउत्तमङ्गी, मलकञ्चयधारिणी तणुसरीरा । छ?-ऽटुम-मासाइसु, सुत्तविहीणं कयाहारा ॥५॥ ड्-अरविप्पमुक्का, निययं सज्झाय-झाणकयभावा । समिईसु य गुत्तीसु य, अविरहिया संजमुज्जुत्ता ॥६॥
परिगलियमंस-सोणिय-प्रहारु-छिरा पायडऽट्ठियकवोला ।
सहवड्डिएण वि तया, जणेण नो लक्खिया सीया ॥७॥ एवंविहं तवं सा वि सट्ठिवरिसाणि सुमहयं काउं । तेत्तीसं पुण दियहा', विहिणा संलेहणाउत्ता ॥८॥ विहिणाऽऽराहियचरणा', कालं काऊण तत्थ वइदेही । बावीससायरठिई, पडिइन्दो अच्चुए जाओ ॥९॥ मगहाहिव ! माहप्पं, पेच्छसु जिणसासणस्स जं जीवो। मोत्तूण जुवइभावं, पुरिसो जाओ सुरवरिन्दो ॥१०॥ सो तत्थ वरविमाणे, सुमेरुसिहरोवमे रयणचित्ते । सुरजुवईहिं परिवुडो, सीइन्दो रमइ सुहपउरो ॥११॥
|| १०५. मधुकैटभोपाख्यान पर्वम् । त्यक्त्वा च पति-पुत्रान्निष्क्रान्ता तीव्रजातसंवेगा। यत्करोति तपः सीता तत्तव कथयामि मगधपते ! ॥१॥ तदा पुनः सर्वजन उपशमितः सकलभूषणमुनिना । जातो जिनधर्मरतो भिक्षादानोद्यतोऽधिकम् ।।२।। याऽऽसीत्सुरवधुना सदृशी लावण्ययौवन गुणैः । सा तपः शोषितदेहा सीता दग्धा लतैव ॥३॥ पञ्चमहाव्रतधारी दुर्भावविवर्जिता प्रकृतिसौम्या । निन्दन्ती महिलात्वं करोति तपोद्वादशविकल्पम् ॥४॥ लोचकृतोत्तमागी मलकञ्चकधारिणी तनुशरीरा । षष्टाष्टममासादिषु सूत्रविधिना कृताहारा ॥५॥ रत्यरतिविप्रमुक्ता नित्यं स्वाध्याय-ध्यानकृतभावा । समितिषु च गुप्तिषु चाविरहिता संयमोद्यता ॥६॥ परिगलितमंसशोणितस्नायुशिरा प्रकटस्थिकपोला । सहवर्धितेनापि तदा जनेन नो लक्षिता सीता ॥७॥ एवंविधं तपः साऽपि षष्ठिवर्षाणि समहत्कत्वा । त्रयस्त्रिंशत्पून दिवसा विधिना संलेखना युक्ता ॥८॥ विधिनाऽऽराधितचरणा कालं कृत्वा तत्र वैदेहि । द्वाविंशतिसागरस्थितिः प्रतीन्द्रोऽच्युते जातः ॥९॥ मगधाधिप ! माहात्म्यं पश्य जिनशासनस्य यज्जीवः । मुक्त्वा युवतिभावं पुरुषो जातः सुरवरेन्द्रः ॥१०॥ स तत्र वरविमाने सुमेरुशिखरोपमे रत्नचित्रे । सुरयुवतिभिः परिवृत्तः सीतेन्द्रो रमते सुखप्रचूरः ॥११॥ १. सा तिस४ि०-प्रत्य० । २. दिवसा वि०-प्रत्य० । ३. ०यचरिया, कालं-मु० । ४. ०वुडा, इन्दो सो रमइ-मु० ।
Jain Education Interational
For Personal & Private Use Only
www.janeibrary.org

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166