Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६६२
पउमचरियं को तुज्झ सामिघायय, गेण्हइ नाम पि उत्तमो पुरिसो । जाणन्तो च्चिय दोसे, पडिवज्जइ नेव भिच्चत्तं ॥१२॥ सह पुत्तेहिं सुसामी, जं ते वहिओ तुमे अणज्जेणं । तं ते दावेमि लहुं, रइवद्धणसन्तियं मग्गं ॥१३॥ कसिवेण निट्टराए, गिराए निब्भच्छिओ गओ दूओ । सव्वं सवित्थरं तं, कहेइ निययस्स सामिस्स ॥१४॥ सुणिऊण दूयवयणं, अह सो भडचडयरेण महएणं । निप्फिडइ सव्वगुत्तो, कसिवस्सुवरि अइतुरन्तो ॥१५॥ पइसरइ सव्वगुतो, कासीपुरिसन्तियं तओ देसं । कसिवो वि निययसेन्नं, तुरियं मेलेइ दढसत्तो ॥१६॥ रड्वद्धणेण पुरिसो, कसिवस्स पवेसिओ निसि पसे । पत्तो साहेइ फुडं, देव ! तुम आगओ सामी ॥१७॥ सुणिऊण अपरिसेसं, वत्तं कसिवो गओ अइतुरन्तो । पेच्छइ उज्जाणत्थं, सपुत्त-महिलं निययसामि ॥१८॥ अन्तेउरेण समयं, पणमइ सामि तओ सुपरितुट्ठो । कसिवो कुणइ महन्तं, निययपुरे संगमाणन्दं ॥१९॥ रड्वद्धणेण समरे, कसिवसमग्गेण सव्वगुत्तो सो। भग्गो पइसइ रण्णं, पुलिन्दसरिसो तओ जाओ ॥२०॥ पुणरवि कायन्दीए, राया रड्वद्धणो कुणइ रज्जं । कसिवो वि भयविमुक्को, भुञ्जइ वाणारसिं मुइओ ॥२१॥ काऊण सडरकालं.रज्जं डवद्धणो ससंविग्गो। समणस्स सन्नियासे.सभाणनामस्स पव्वडओ ॥२२॥ विजयावली वि पढम, चत्ता मन्तीण सोगिणी मरिठं । नियकम्मपभावेणं, उप्पन्ना रक्खसी घोरा ॥२३॥ तइया तस्सुवसग्गे, कीरन्ते रक्खसीए पावाए । रवद्धणस्स सहसा, केवलनाणं समुप्पन्नं ॥२४॥
कस्तव स्वामिघातक ! गृह्णाति नाममप्युत्तमः पुरुषः । जानन्नेव दोषान्प्रतिपद्यते नैव भृत्यत्वम् ॥१२॥ सह पुत्रैः सुस्वामी यत्ते हतस्त्वयाऽनार्येण । तत्ते दर्शयामि लघुरतिवर्धनसत्कं मार्गम् ॥१३॥ कशिपेन निष्ठुरया गिरा निर्भत्सितो गतो दूतः । सर्वं सविस्तरं तत्कथयति निजस्य स्वामिनः ॥१४|| श्रुत्वा दूतवचमथ स भटसमूहेन महता। निष्फिटति सर्वगुप्तः कशिपस्योपर्यतित्वरमाणः ॥१५॥ प्रविशति सर्वगुप्तः काशीपुरिसत्कं ततो देशम् । कशिपोऽपि निजसैन्यं त्वरितं मेलयति दृढसत्त्वः ॥१६॥ रतिवर्धनेन पुरुषः कशिपस्य प्रवेशितो निशिप्रदोषे । प्राप्तः कथयति स्फुटं देव ! तवागतः स्वामी ॥१७॥ श्रुत्वाऽपरिशेषां वार्ता कशिपो गतोऽतित्वरमाणः । पश्यत्युद्यानस्थं सपुत्रमहिलं निजस्वामिनम् ॥१८॥ अन्तः पुरेण समकं प्रणमति स्वामिनं ततः सुपरितुष्टः । कशिपः करोति महान्तं निजपुरे संगमानन्दम् ॥१९॥ रतिवर्धनेन समरे कशिपसमग्रेण सर्वगुप्तः सः । भग्नः प्रविशत्यरण्यं पुलिन्द्रसदृशस्ततो जातः ॥२०॥ पुनरपि काकन्द्यां राजा रतिवर्धनः करोति राज्यम् । कशिपोऽपि भयविमुक्तो भुनक्ति वाणारसीं मुदितः ॥२१॥ कृत्वा सुचिरकालं राज्यं रतिवर्धनः सुसंविग्नः । श्रमणस्य संनिकाशे सुभानुनाम्नः प्रव्रजितः ॥२२॥ विजयावल्यपि प्रथमं त्यक्ता मन्त्रिणा शोकिनी मृत्वा । निजकर्मप्रभावेणोत्पन्ना राक्षसीघोरा ॥२३॥ तदा तस्योपसर्गे कुर्वति राक्ष्स्या पापाया । रतिवर्धनस्य सहसा केवलज्ञानं समुत्पन्नम् ॥२४॥
१. अकज्जेणं-प्रत्य० । २. लहुँ, सिरिवद्ध०-प्रत्य० । ३. कासीपुरस०-मु०।
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166