Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 105
________________ १०४. लवणं-ऽङ्कुसपुव्वभवाणुकित्तणपव्वं तो बिहीसो पुण, परिपुच्छइ सयलभूसणं साहुं । भयवं परभवजणियं, कहेहि लवणं- कुसचरियं ॥१॥ तो भइ मुणी निसुणसु, कायन्दिपुराहिवस्स सूरस्स । रइवद्धणस्स महिला, सुदरिसणा नाम विक्खाया ॥२॥ ती गप्पन्ना, दोणि सुया पियहियंकरा धीरा । मन्ती उ सव्वगुत्तो, तत्थ नरिन्दस्स पडिकूलो ॥३॥ विजय, धरिणी मन्तिस्स सा निसासमए । गन्तूण नरवरिन्दं, भणइ पहू ! सुणसु मह वयणं ॥४॥ तुज्झाणुरायरत्ता, कन्तं मोत्तूण आगया इहई । इच्छसु मए नराहिव ! मा वक्खेवं कुणसु एत्तो ॥ ५ ॥ भणिया य नरवईणं, विजयावलि ! नेव एरिसं जुत्तं । 'परणारिफरिसणं विय, उत्तमपुरिसाण लज्जणयं ॥६॥ जं एव नरवईणं, भणिया विजयावली गया सगिहं । परपुरिसदिन्नहियया, मुणिया सा तत्थ मन्तीणं ॥७॥ अइकोहवसगएणं, तं नरवइसन्तियं महाभवणं । मन्तीण रयणिसमए, सहसा आलीवियं सव्वं ॥८ ॥ तो गूढसुरङ्गाए, विणिग्गओ नरवई सह सुएहिं । महिलाय ठविय पुरओ, गओ य वाणारसीदेसं ॥ ९ ॥ मन्ती वि सव्वगुत्तो, अक्कमिऊणं च सयलरज्जं सो । पेसेइ निययदूयं, कासिनरिन्दस्स कासिपुरं ॥१०॥ गन्तूण तओ दूओ, साहइ कसिवस्स सामियादिट्टं । तेणावि उवालद्धो, दूओ अइनिङ्कुरगिराए ॥११॥ I १०४. लवणाङ्कुशपूर्वभवानुत्कीर्तनपर्वम् इतो बिभीषणः पुनः परिपृच्छति सकलभूषणं साधुम् । भगवन् ! परभवजनितं कथय लवणाङ्कुशचरित्रम् ॥१॥ तदा भणति मुनि र्निश्रुणु काकन्दिपुराधिपस्य शूरस्य । रतिवर्धनस्य महिला सुदर्शना नाम विख्याता ||२|| तस्या गर्भोत्पन्नौ द्वौ सुतौ प्रिय - हितंकरौ धीरौ । मन्त्री तु सर्वगुप्तस्तत्र नरेन्द्रस्य प्रतिकूलः ||३|| विजयावलीति नाम गृहिणी मन्त्रिणः सा निशासमये । गत्वा नरवरेन्द्रं भणति प्रभो ! श्रुणु मम वचनम् ॥४॥ तवानुरागरक्ता कान्तं मुक्त्वाऽऽगतेह । इच्छ मां नराधिप ! मा व्याक्षेपं कुर्वितः ॥५॥ भणिता च नरपतिना विजयावलि ! नैवेदृशं युक्तम् । परनारीस्पर्शनमप्युत्तमपुरुषाणां लज्जनकम् ॥६॥ यदेवं नरपतिना भणिता विजयावली गता स्वगृहम् । परपुरुषदत्तहृदया मुणिता सा तत्र मन्त्रिणा ||७|| अतिक्रोधवशगतेन तन्नरपतिसत्कं महाभवनम् । मन्त्रिणा रजनीसमये सहसाऽऽदीपितं सर्वम् ||८|| तदा गुप्तसुरड्गया विनिर्गतो नरपति: सह सुतैः । महिलां स्थापयित्वा पुरतो गतश्च वाणारसीदेशम् ॥९॥ मन्त्र्यपि सर्वगुप्त आक्राम्य च सकलराज्यं सः । प्रेषति निजदूतं काशीनरेन्द्रस्य काशीपुरम् ॥१०॥ गत्वा ततो दूतः कथयति कशिपस्य स्वाम्यादिष्टम् । तेनाप्युपालब्धो दूतोऽतिनिष्ठुरगिरा ॥११॥ १. त्ति णामा घ०-प्रत्य० । २. परनारिसेवणं चिय, उ० मु० । ३. तेण वि य उ०- प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166