________________
१०४. लवणं-ऽङ्कुसपुव्वभवाणुकित्तणपव्वं
तो बिहीसो पुण, परिपुच्छइ सयलभूसणं साहुं । भयवं परभवजणियं, कहेहि लवणं- कुसचरियं ॥१॥ तो भइ मुणी निसुणसु, कायन्दिपुराहिवस्स सूरस्स । रइवद्धणस्स महिला, सुदरिसणा नाम विक्खाया ॥२॥ ती गप्पन्ना, दोणि सुया पियहियंकरा धीरा । मन्ती उ सव्वगुत्तो, तत्थ नरिन्दस्स पडिकूलो ॥३॥ विजय, धरिणी मन्तिस्स सा निसासमए । गन्तूण नरवरिन्दं, भणइ पहू ! सुणसु मह वयणं ॥४॥ तुज्झाणुरायरत्ता, कन्तं मोत्तूण आगया इहई । इच्छसु मए नराहिव ! मा वक्खेवं कुणसु एत्तो ॥ ५ ॥ भणिया य नरवईणं, विजयावलि ! नेव एरिसं जुत्तं । 'परणारिफरिसणं विय, उत्तमपुरिसाण लज्जणयं ॥६॥ जं एव नरवईणं, भणिया विजयावली गया सगिहं । परपुरिसदिन्नहियया, मुणिया सा तत्थ मन्तीणं ॥७॥ अइकोहवसगएणं, तं नरवइसन्तियं महाभवणं । मन्तीण रयणिसमए, सहसा आलीवियं सव्वं ॥८ ॥ तो गूढसुरङ्गाए, विणिग्गओ नरवई सह सुएहिं । महिलाय ठविय पुरओ, गओ य वाणारसीदेसं ॥ ९ ॥ मन्ती वि सव्वगुत्तो, अक्कमिऊणं च सयलरज्जं सो । पेसेइ निययदूयं, कासिनरिन्दस्स कासिपुरं ॥१०॥ गन्तूण तओ दूओ, साहइ कसिवस्स सामियादिट्टं । तेणावि उवालद्धो, दूओ अइनिङ्कुरगिराए ॥११॥
I
१०४. लवणाङ्कुशपूर्वभवानुत्कीर्तनपर्वम्
इतो बिभीषणः पुनः परिपृच्छति सकलभूषणं साधुम् । भगवन् ! परभवजनितं कथय लवणाङ्कुशचरित्रम् ॥१॥ तदा भणति मुनि र्निश्रुणु काकन्दिपुराधिपस्य शूरस्य । रतिवर्धनस्य महिला सुदर्शना नाम विख्याता ||२|| तस्या गर्भोत्पन्नौ द्वौ सुतौ प्रिय - हितंकरौ धीरौ । मन्त्री तु सर्वगुप्तस्तत्र नरेन्द्रस्य प्रतिकूलः ||३|| विजयावलीति नाम गृहिणी मन्त्रिणः सा निशासमये । गत्वा नरवरेन्द्रं भणति प्रभो ! श्रुणु मम वचनम् ॥४॥ तवानुरागरक्ता कान्तं मुक्त्वाऽऽगतेह । इच्छ मां नराधिप ! मा व्याक्षेपं कुर्वितः ॥५॥
भणिता च नरपतिना विजयावलि ! नैवेदृशं युक्तम् । परनारीस्पर्शनमप्युत्तमपुरुषाणां लज्जनकम् ॥६॥ यदेवं नरपतिना भणिता विजयावली गता स्वगृहम् । परपुरुषदत्तहृदया मुणिता सा तत्र मन्त्रिणा ||७|| अतिक्रोधवशगतेन तन्नरपतिसत्कं महाभवनम् । मन्त्रिणा रजनीसमये सहसाऽऽदीपितं सर्वम् ||८|| तदा गुप्तसुरड्गया विनिर्गतो नरपति: सह सुतैः । महिलां स्थापयित्वा पुरतो गतश्च वाणारसीदेशम् ॥९॥ मन्त्र्यपि सर्वगुप्त आक्राम्य च सकलराज्यं सः । प्रेषति निजदूतं काशीनरेन्द्रस्य काशीपुरम् ॥१०॥ गत्वा ततो दूतः कथयति कशिपस्य स्वाम्यादिष्टम् । तेनाप्युपालब्धो दूतोऽतिनिष्ठुरगिरा ॥११॥
१. त्ति णामा घ०-प्रत्य० । २. परनारिसेवणं चिय, उ० मु० । ३. तेण वि य उ०- प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org