Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 107
________________ लवणं-ऽङ्कसपुव्वभवाणुकित्तणपव्वं -१०४/१२-३४ ६६३ काऊण य पव्वज्जं, दो वि जणा पियहियंकरा समणा । पत्ता गेवेज्जिढि, चउत्थभवलद्धसम्मत्ता ॥२५॥ सेणिय ! चउत्थजम्मे, सामलिनयरीए वामदेवसुया । वसुनन्द-सुनन्दभिहा, आसि च्चिय बम्भणा पुव्वं ॥२६॥ अह ताण महिलियाओ, विस्सावसु तह पियंगुनामाओ।विप्पकुलजाइयाओ, जोव्वण-लायण्णकलियाओ ॥२७॥ दाऊण य सिरितिलए, दाणं साहुस्स भावसंजुत्तं । आउक्खए सभज्जा, उत्तरकुरवे समुप्पन्ना ॥२८॥ भोगं भोत्तूण तओ, ईसाणे सुरवरा समुप्पन्ना । चइया बोहिसमग्गा, पियंकर-हियंकरा जाया ॥२९॥ तं कम्ममहारण्णं, सयलं झाणाणलेण डहिऊणं । ईवद्धणो महप्पा, पत्तो सिवसासयं मोक्खं ॥३०॥ कहिया जे तुज्झ मए, एत्तो पियंकर-हियंकरा भव्वा । गेवेज्जचुया सेणिय !, जाया लवणं-उँकुसा धीरा ॥३१॥ देवी सुदरिसणा वि य, सणियाणा हिण्डिऊण संसारे । निज्जरिय जुवइकम्म, सिद्धत्थो खुड्डुओ जाओ ॥३२॥ पुव्वसिणेहेण तओ, कया य लवण-उँकुसा अईकुसला । सिद्धत्थेण नराहिव !, रणे य अवराइया धीरा ॥३३॥ एवं सुणेऊण भवोहदुक्खं, जीवाण संसारपहे ठियाणं। 'तुब्भे य सव्वे वि सयाऽपमत्ता, करेह धम्मं विमलं समत्था ॥३४॥ ॥इइ पउमचरिए लवणं-उँकुसपुव्वभवाणुकित्तणं नाम चउस्तरसयं पव्वं समत्तं ॥ कृत्वा च प्रव्रज्यां द्वावपि जनौ प्रियहितंकरौ श्रमणौ । प्राप्तौ ग्रैवेयकद्धि चतुर्थभवलब्धसम्यक्त्वौ ॥२५।। श्रेणिक ! चतुर्थजन्मे शामलीनगर्यां वामदेव सुतौ । वसुनन्द-सुनन्दाभिधावास्तामेव ब्राह्मणौ पूर्वम् ॥२६॥ अथ तयो महिले विश्वावसुस्तथा प्रियंगुनामा । विप्रकुलजाते यौवनलावण्यकलिते ॥२७॥ दत्वा च श्रीतिलकाय दानं साधवे भावसंयुक्तम् । आयुःक्षये सभार्याको उत्तरकुरौ समुत्पन्नौ ॥२८॥ भोगं भुक्त्वा तत ईशाने सुरवरौ समुत्पन्नौ । च्युतौ बोधिसमग्रौ प्रियंकर-हितंकरौ जातौ ॥२९॥ तत्कर्ममहारण्यं सकलं ध्यानानलेन दग्ध्वा । रतिवर्धनो महात्मा प्राप्तः शिवशाश्वतं मोक्षम् ॥३०॥ कथितौ यौ तव मयेतः प्रियंकर-हितंकरौ भव्यौ । ग्रैवेयकच्युतौ श्रेणिक ! जातौ लवणाङ्कुशौ धीरौ॥३१॥ देवी सुदर्शनाऽपि च सनिदाना हिण्डयित्वा संसारे । निर्जरितयुवतिकर्म सिद्धार्थः क्षुल्लको जातः ॥३२॥ पूर्वस्नेहेन ततः कृतौ च लवणाङ्कुशावतिकुशलौ । सिद्धार्थेन नराधिप ! रणे चापराजितौ धीरौ ॥३३॥ एवं श्रुत्वा भवौघदुःखं जीवानां संसारपथे स्थितानाम् । यूयं च सर्वेऽपि सदाऽप्रमत्ताः कुरुत धर्मं विमलं समर्थाः ॥३४|| ॥इति पद्मचरिते लवणाकुशपूर्वभवानुकीर्तनं नाम चतुरुतरशतं पर्वं समाप्तम् ॥ १. गेवेज्जठिई, च०-मु० । २. वामदेविसुया । वसुदेवसुया जाया, आसि-प्रत्य० । ३. ऊणं । सिरिवद्धo-मुणि० । ४. सयं ठाणं-प्रत्य० ।५.०द्धत्थो चेल्लओ जा०-प्रत्य० । ६. एयं-प्रत्य० । ७. तुब्भेहि सव्वे-प्रत्य० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166