Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
महु-केढवउवक्खाणपव्वं -१०५/५२-७७ ते एव भाणिऊणं, दट्ठोट्ठा असिवराई कड्डेउं । पहणन्ता मुणिवसहं तु थम्भिया ताव जक्खेणं ॥६५॥ एवं कमेण रयणी, विप्पाणं थम्भियाण वोलीणा । उइओ य दियसणाहो, साहूण समाणिओ जोगो ॥६६॥ तावागओ समत्थो, सङ्घो सह जणवएण मुणिवसभं । वन्दइ विम्हियहियओ, पेच्छन्तो थम्भिए विप्पे ॥१७॥ भणिया य जणवएणं, एए विप्पा पराइया वाए । समणेण गुणवरेणं, जाया वि हु तेण पडिकुट्ठा ॥६८॥ चिन्तेन्ति तओ विप्पा, एस पहावो मुणिस्स निक्खुत्तं । बलविरियसमत्था वि य, तेणऽम्हे थम्भिया इहइं ॥६९॥ एयाए अवत्थाए, जइ अम्हे कह वि निष्फिडीहामो । तो मुणिवरस्स वयणं, निस्सन्देहं करीहामो ॥७०॥ एयन्तरम्मि पत्तो, समयं चिय अग्गिलाए तूरेन्तो । विप्पो उ सोमदेवो, पणमइ साहुं पसाएन्तो ॥७१॥ पणमिय पुणो पुणो च्चिय, समणं तो बम्भणो भणइ एवं । जीवन्तु देव एए, दप्पुत्ता तुज्झ वयणेणं ॥७२॥ समसत्तु-मित्तभावा, समसुह-दुक्खा पसंस-निन्दसमा । समणा पसत्थचित्ता, हवन्ति पावाण वि अपावा ॥७३॥ ताव च्चिय संपत्तो, जक्खो तं बम्भणं भणइ रुट्ठो ।मा देसि संपइ तुमं, अब्भक्खाणं मुणिवरस्स ॥७४॥ पावा य कलुसचित्ता, मिच्छादिट्ठी मुणी दुगुंछन्ता । रे विप्प ! तुज्झ पुत्ता, इमे मए थम्भिया दुट्ठा ॥५॥ मारेन्तो लहइ वहं, सम्माणेन्तो य लहइ सम्माणं । जो जं करेइ कम्मं, सो तस्स फलं तु अणुहवइ ॥७६॥ तं एव जंपमाणं, अइचण्डं दारुणं महाजदुक्खं । विन्नवइ पायवडिओ, साहुं च पुणो पुणो विप्पो ॥७७॥
तावेवं भणित्वा दृष्टौष्ठावसिवराणि कृष्ट्वा । प्रघ्नन्तौ मुनिवृषभं तु स्तम्भितौ तावद्यक्षेण ॥६५॥ एवं क्रमेण रजनीं विप्रयोः स्तम्भितयो र्व्यतीता । उदितश्च दिवसनाथः साधुना समानितो योगः ॥६६॥ तावदागतः समस्तः सङ्यः सह जनपदेन मुनिवृषभम् । वन्दते विस्मितहृदयः पश्यन् स्तम्मितौ विप्रौ ॥६७।। भणितौ च जनपदेनैतौ विप्रौ पराजितौ वादे । श्रमणेन गुणवरेण जातावपि खलु तेन प्रतिकृष्टौ ॥६८॥ चिन्तयतस्ततो विप्रावेष प्रभावो मुने निश्चितम् । बलवीर्यसमर्थावपि च तेनावां स्तम्भिताविह ॥६९॥ एतस्या अवस्थाया यद्यावां कथमपि निस्फेटिस्यावः । तदा मुनिवरस्य वचनं निःसंदेहं करिष्यावः ॥७०॥ एतदन्तरे प्राप्तः समकमेवाग्निलया त्वरमाणः । विप्रस्तु सोमदेवः प्रणमति साधु प्रसादनम् ॥७१।। प्रणम्यः पुनः पुनरेव श्रमणं तदा ब्राह्मणो भणत्येवम् । जीवतां देव एतौ दुष्पुत्रौ तव वचनेन ॥७२॥ समशत्रुमित्रभावाः समसुखदुःखाः प्रशंसानिन्दासमाः । श्रमणाः प्रशस्तचित्ता भवन्ति पापानामप्यपापाः ॥७३॥ तावदेव संप्राप्तो यक्षस्तं ब्राह्मणं भणति रुष्टः । मा ददस्व संप्रति त्वमभ्याख्यानं मुनिवरस्य ॥७४॥ पापौ च कलुषचित्तौ मिथ्यादृष्टी मुनि जुगुप्सन्तौ । रे विप्र ! तव पुत्राविमौ मया स्तम्भितौ दुष्टौ ।।७५।। मारयल्लभते वधं सन्मानयंश्च लभते सन्मानम् । यो यत्करोति कर्म स तस्य फलं त्वनुभवति ॥७६।। तमेवं जल्पन्तमतिचण्डं दारुणं महायक्षम् । विज्ञापयति पादपतितः साधुं च पुनः पुन विप्रः ॥७॥
१. गुणधरेणं-प्रत्य० । २. समणं तं ब०-प्रत्य० । ३. एए पुत्ता मे तुज्झ-प्रत्य० । ४. फलं समणुहोइ-मु०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166