Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
रामपुव्वभव-सीतापव्वज्जाविहाणपव्वं - १०३/१४३-१६७
संसारम्मि अणन्ते, परिहिण्डन्तो चिरं सुपरितन्तो । दुक्खविमोक्खट्टे हं, राहव ! गेण्हामि पव्वज्जं ॥१५६॥ तो भइ पनाहो, कहसि तुमं उज्झिउं महं नेहं । गेण्हसि दुद्धरचरियं, असिधारं जिणमयाणुगयं ॥१५७॥ कह चेव छुहाईया, विसहिस्सिसि परिसहे महाघोरे । कण्टयतुल्लाणि पुणो, वयणाणि य खलमणुस्साणं ? ॥ १५८ ॥
उब्भडसिराकवोलो, अट्ठियचम्मावसेसतणुयङ्गो । गेण्हिहिसि परागारे, कह भिक्खादाणमेत्ताहे ? ॥१५९॥ जंप कयन्तवयणो, सामिय ! जो तुज्झ दारुणं नेहं । छड्डेमि अहं सो कह, अन्नं कज्जं न साहेमि ? ॥ १६०॥ एवं निच्छियभावो, कयन्तवयणो वियाणिओ जाहे । ताहे च्चिय अणुणाओ, लक्खणसहिएण रामेणं ॥१६१॥ पुच्छि मं, सोमित्तिसुयं च सव्वसुहदायं । गेण्हइ कयन्तवयणो, मुणिस्स पासम्मि पव्वज्जं ॥१६२॥ अह सयलभूसणन्ते, सुरासुरा पणमिऊण भावेणं । निययपरिवारसहिया, जहागया पडिगया सव्वे ॥ १६३॥ रामो वि केवलिं तं अभिवन्देऊण सेसया य मुणी । सीयाए सन्नयासं, संपत्तो अप्पबीओ सो ॥१६४॥ रामेण तओ सीया, दिट्ठा अज्जाण मज्झयारत्था । सेयम्बरपरिहाणा, तारासहिय व्व ससिलेहा ॥ १६५ ॥ एवंविहं निए, संजमगुणधारिणि पउमनाहो । चिन्तेइ कह पवन्ना, दुक्करचरियं इमा सीया ? ॥१६६॥ एसा मज्झ भुओयरमल्लीणा निययमेव सुहललिया । कह दुव्वयणचडयरं, सहिही मिच्छत्तमहिलाणं ? ॥१६७॥
६५९
संसारे ऽनन्ते परिहिण्डमानश्चिरं सुपरित्रान्तः । दुःखविमोक्षार्थेऽहं राघव ! गृह्णामि प्रव्रज्याम् ॥१५६॥ तदा भणति पद्मनाभः कथयसि त्वमुज्झित्वा मम स्नेहम् । गृह्णासि दुर्धरचरित्रमसिधारं जिनमतानुगतम् ॥१५७॥ कथमेव क्षुधादिकान् विसहिष्यसे परिषहान् महाघोरान् । कण्टकतुल्यानि पुन र्वचनानि च खलमनुष्याणाम् ? ॥१५८|| उद्भटशिराकपोलोऽस्थिचर्मावशेषतन्वङ्गः । ग्रहिष्यषि पराकारे कथं भिक्षादानमीदानीम् ? ॥१५९॥
जल्पति कृतान्तवदनः स्वामिन् ! यस्तव दारुणं स्नेहम् । त्यजाम्यहं स कथमन्यत्कार्यं न साधयामि ? || १६०|| एवं निश्चितभावः कृतान्तवदनो विजानितो यदा । तदैवानुज्ञातो लक्ष्मणसहितेन रामेण ॥ १६९ ॥ आपृच्छ्य पद्मं सोमित्रिसुतं च सर्वसुखदाताम् । गृह्णाति कृतान्तवदनो मुनेः पार्श्वे प्रव्रज्याम् ॥१६२॥ अथ सकलभूषणान्ते सुरासुराः प्रणम्य भावेन । निजपरिवारसहिता यथागताः प्रतिगताः सर्वे ॥ १६३ ॥ रामोऽपि केवलिनं तमभिवन्द्य शेषांश्च मुनीन् । सीतायाः समीपं संप्राप्त आत्मद्वितीयः सः ॥ १६४ ॥ रामेण ततः सीता दृष्टाऽऽर्याणां मध्यस्था । श्वेताम्बरपरिधाना तारासहितैव शशिलेखा ॥ १६५ ॥ एवंविधां दृष्ट्वा संयमगुणधारिणि पद्मनाभः । चिन्तयति कथं प्रपन्ना दुष्करचरितमिमा सीता ? ॥ १६६॥ एषा मम भुजोदरमालीना नित्यमेव सुखलालिता । कथं दुर्वचनसमूहं सोढा मिथ्यात्वमहिलानाम् ? ॥१६७॥
।
१. ०हाईया विसहिहिसि परीसहा महाघोरा । क० मु० । २. ०ण रामं प्रत्य० । ३. भुओवरिम० - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166