Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
रामपुव्वभव - सीतापव्वज्जाविहाणपव्वं - १०३ / ११७-१४२
तस्स रयणावईए, भज्जाए कुच्छिसंभवो जाओ । नामेण सुप्पभो सो, रज्जं भोत्तूण पव्वइओ ॥१३०॥ चरिय तवं कालगओ, सव्वट्ठे सुरवरो समुप्पन्नो । तत्तो चुओ वि जाओ, वाली आइच्चरयपुत्तो ॥१३१॥ काऊ विरोहं जो, तया सह रावणेण संविग्गो । पव्वइओ कइलासे, कुणइ तवं धीरगम्भीरो ॥१३२॥ सव्वायरेण तइया, उद्धरिओ रावणेण कलासो । अङ्गुट्ठएण सो पुण, नीओ वाली ण संखोहं ॥१३३॥ झाणाणलेण डहिउं, निस्सेसं कम्म कयवरं वाली । संपत्तो परमपयं, अजरामरनीरयं ठाणं ॥१३४॥ एवं अन्नोन्नवहं, कुणमाणा पुव्वबद्धदढवेरा । संसारे परिभमिया, दोण्णि वि वसुदत्त - सिरिकन्ता ॥१३५॥ सा वेगवई, आस सयंभुस्स वल्लहा तेणं । अणुबन्धेणऽवहरिया, सीया वि हु रक्खसिन्देणं ॥१३६॥ सरभू, वेगवईए कए सयंभूणा । वहिओ धम्मफलेणं, देवो जाओ विमाणम्मि ॥१३७॥ चइओ पट्ठनयरे, पुणव्वसू खेयराहिवो जाओ । महिलाहेडं सोयं, करिय नियाणं च पव्वइओ ॥ १३८ ॥ काऊण तवं घोरं, सणकुमारे सुरो समुप्पन्नो । चइओ सोमित्तिसुओ, जाओ वि हु लक्खणो एसो ॥१३९॥ सत्तू जेण सयंभू, सिरिभूइपुरोहियस्स आसि पुरा । तेण इह मारिओ सो, दहवयणो लच्छिनिलएणं ॥ १४० ॥ जो जे हओ पुव्वं, सो तेण वहिज्जए न संदेहो । एसा ठिई बिहीसण, संसारत्थाण जीवाणं ॥ १४१ ॥ एवं सोऊण इमं, जीवाणं पुव्ववेरसंबन्धं । तम्हा परिहरह सया, वेरं सव्वे वि दूरेणं ॥ १४२ ॥
I
तस्य रत्नावत्या भार्यायाः कुक्षिसंभवो जातः । नाम्ना सुप्रभः स राज्यं भुक्त्वा प्रव्रजितः ॥ १३० ॥ चरित्वा तपः कालगतः सर्वार्थे सुरवरः समुत्पन्नः । ततश्च्युतोऽपि जातो बाल्यादित्यरजसः पुत्रः || १३१ ॥ कृत्वा विरोधं यस्तदा सह रावणेन संविग्नः । प्रव्रजितः कैलाशे करोति तपो धीरगम्भीरः ॥१३२॥ सर्वादरेण तदोद्धरितो रावणेन कैलाशः । अड्गुष्ठेन स पुन र्नीतोबाली न संक्षोभम् ॥१३३॥ ध्यानानलेन दग्ध्वा निःशेषं कर्मकचवरं बाली । संप्राप्तः परमपदमजरामरनीरजंस्थानम् ॥१३४॥ एवमन्योन्यवधं कुर्वाणौ: पूर्वबद्धदृढवैरौः । संसारे परिभ्रान्तौ द्वावपि वसुदत्त - श्रीकान्तौ ॥१३५॥ येन सा वेगवत्यासीत्स्वयंभूवो वल्लभा तेन । अनुबन्धेनापहृता सीतापि खलु राक्षसेन्द्रेण ॥१३६॥ योऽपि च स श्रीभूति र्वेगवत्याः कृते स्वयंभूवा । हतो धर्मफलेन देवो जातो विमाने ॥१३७॥ च्युतः प्रतिष्ठनगरे पुनर्वसुः खेचराधिपो जातः । महिलाहेतुं शोकं कृत्वा निदानं च प्रव्रजितः ॥१३८॥ कृत्वा तपः घोरं सनत्कुमारे सुरः समुत्पन्नः । च्युतः सोमित्रिसुतो जातोऽपि खलु लक्ष्मण एषः ॥१३९॥ र्येन स्वयंभूः श्रीभूतिपुरोहितस्यासीत्पुरा । तेनेह मारितः स दशवदनो लक्ष्मीनिलयेन ॥१४०॥
शत्रु
यो येन हतः पूर्वं स तेन हन्यते न संदेहः । एषा स्थिति बिभीषण ! संसारस्थानां जीवानाम् ॥१४१॥ एवं श्रुत्वेदं जीवानां पूर्ववेरसम्बन्धम् । तस्मात्परिहरत सदा वैरं सर्वेऽपि दूरेण ॥१४२॥
१. कयलासे - प्रत्य० । २. ०म्मरयमलं वा० मु० । ३. पुव्ववेरपडिबद्धा । सं० प्रत्य० । ४. वि हु सो प्रत्य० । ५. ० वइकएण संभुणा वहिओ । धम्मफलेणं देवो जाओ अह वरविमाणम्मि- मु० ।
Jain Education International
६५७
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166