Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 99
________________ रामपुव्वभव-सीतापव्वज्जाविहाणपव्वं -१०३/९१-११६ ६५५ मिच्छाभावियकरणो, तत्थ सयंभू वि कालधम्मेणं । संजुत्तो परिहिण्डइ, नरय-तिरिक्खासु जोणीसु ॥१०४॥ कम्मस्स उवसमेणं, जाओ उ कुसद्धयस्स विप्पस्स । पुत्तो सावित्तीए, पभासकुन्दो त्ति नामेणं ॥१०५॥ अह सो पभासकुन्दो, मुणिस्स पासम्मि विजयसेणस्स । निग्गन्थो पव्वइओ, परिचत्तपरिग्गहारम्भो ॥१०६॥ रागरोसरहिओ, बहुगुणधारी जिइन्दिओ धीरो । छट्ठ-ऽटुम-दसमाइसु, भुञ्जन्तो कुणइ तवकम्मं ॥१०७॥ एवं तवोधरो सो, सम्मेयं वन्दणाए वच्चन्तो । कणगप्पहस्स इड्डी, पेच्छइ विज्जाहरिन्दस्स ॥१०८॥ अह सो कुणइ नियाणं, होउ महं ताव सिद्धिसोक्खेणं । भुञ्जामि खेयरिद्धि, तवस्स जइ अत्थि माहप्पं ॥१०९॥ पेच्छह भो ! मूढत्तं, मुणीण सनियाणदूसियतवेणं । रयणं तु पुहइमोल्लं, दिन्नं चिय सागमुट्ठीए ॥११०॥ छेत्तूण य कपूर, कुणइ वइं कोहवस्स सो मूढो । आचुण्णिऊण रयणं, अविसेसो गेहए दोरं ॥१११॥ दहिऊण य गोसीसं, गेण्हइ छारं तु सो अबुद्धीओ।जो चरिय तवं घोरं, मड़ य सनियाणमरणेणं ॥११२॥ अह सो नियाणदूसियहियओ महयं पि करिय तवचरणं । कालगओ उववन्नो, देवो उसणंकुमारम्मि ॥११३॥ तत्तो चुओ समाणो, जाओ च्चिय केक्कसीए गब्भम्मि । रयणासवस्स पुत्तो, विक्खाओ रावणो नामं ॥११४॥ जं एरिसी अवस्था, हवइ मुणीणं पि दूमियमणाणं । सेसाण किं च भण्णइ, वय-गुण-तव-सीलरहियाणं? ॥११५॥ बम्भिन्दो वि य चविउं, जाओ अवराइयाए देवीए । दसरहनिवस्स पुत्तो, रामो तेलोक्कविक्खाओ ॥११६॥ मिथ्याभावितकरणस्तत्र स्वयंभूरपि कालधर्मेण । संयुक्तः परिहिण्डते नरक-तिर्यक्षुयोनिषु ॥१०४।। कर्मण उपशमेन जातस्तु कुशध्वजस्य विप्रस्य । पुत्रः सावित्र्याः प्रभासकुन्द इति नाम्ना ॥१०५।। अथ स प्रभासकुन्दो मुनेः पार्श्वे विजयसेनस्य । निर्ग्रन्थः प्रव्रजितः परित्यक्तपरिग्रहारम्भः ॥१०६॥ रतिरागरोषरहितो बहुगुणधारी जितेन्द्रियो धीरः । षष्टाष्टमदशमादिभि (जमानः करोति तप:कर्म ॥१०७॥ एवं तपोधरः स सम्मेतं वन्दनाय गच्छन् । कनकप्रभस्यद्धिं पश्यति विद्याधरनरेन्द्रस्य ॥१०८॥ अथ स करोति निदानं भवतु मम तावत्सिद्धिसुखेन । भुनञ्मि खेचरद्धिं तपसो यद्यस्ति माहात्म्यम् ।।१०९|| पश्यत भो ! मूढत्वं मुनिना सनिदानदुषिततपसा । रत्नं तु पृथिवीमूल्यं दत्तमेव सागमुष्ट्या ॥११०॥ छित्वा च कर्पूरं करोति वृत्ति कोद्रवस्य स मूढः । आचूर्ण्य रत्नमविशेषो गृह्णाति दवरकम् ॥१११॥ दग्ध्वा च गोशीर्षं गृह्णाति क्षारं तु सोऽबुद्धिकः । यश्चरित्वा तप: घोरं म्रियते च सनिदानमरणेन ॥११२।। अथ स निदानदुषितहृदयो महदपि कृत्वा तपश्चरणम् । कालगत उत्पन्नो देवस्तु सनत्कुमारे ॥११३॥ ततश्च्युतः सञ्जात एव कैकश्या गर्भे । रत्नश्रवसः पुत्रो विख्यातो रावणो नाम ॥११४॥ यदेदृशी अवस्था भवति मुनीनामपि दवितमनसाम् । शेषाणां किं च भण्यते व्रत-गुण-तपः शीलरहितानाम् ॥११५।। ब्रह्मेन्द्रोऽपि च च्युत्वा जातोऽपराजिताया देव्याः । दशरथ नृपस्य पुत्रो रामस्त्रैलोक्यविख्यातः ॥११६।। १. संपत्तो-प्रत्य० । २. ०गइ-दोस०-मु० । ३. केकसीए-प्रत्य० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166