Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 100
________________ ६५६ पउमचरियं जो सो नयदत्तसुओ, धणदत्तो आसि बम्भलोगवई । सो हुइमो पउमाभो, बलदेवसिरिं समणुपत्तो ॥११७॥ वसुदत्तो वि य जो सो, सिरिभूई आसि बम्भणो तइया । सो लक्खणो य जाओ, संपइ णारायणो एसो ॥११८॥ सिरिकन्तो य सयम्भू, कमेण जाओ पहासकुन्दो सो । विज्जाहराण राया, जाओ लङ्काहिवो सूरो ॥११९॥ सा गुणमई कमेणं, सिरिभूइपुरोहियस्स वेगवई । दुहिया बम्भविमाणे, देवी इह वट्टए सीया ॥१२०॥ जो आसि गुणमईए, सहोयरो गुणधरो त्ति नामेणं । सो जणयरायपुत्तो, जाओ भामण्डलो एसो ॥१२१॥ जो जन्नवक्कविप्पो, सो हु बिहीसण ! तुमं समुप्पन्नो । वसहद्धओ वि जाओ, सुग्गीवो वाणराहिवई ॥१२२॥ एए सव्वे वि पुरा, आसि निरन्तरसिणेहसंबन्धा । रामस्स तेण नेहं, वहन्ति निययं च अणुकूला ॥१२३॥ एत्तो बिहीसणो पुण, परिपुच्छइ सयल भूसणं नमिउं । वालिस्स पुव्वजणियं, कहेहि भयवं ! भवसमूहं ॥१२४॥ निसुणसु बिहीसण ! तुमं, एक्को परिहिण्डिऊण संसारं । जीवो कम्मवसेणं, दण्डारण्णे मओ जाओ ॥१२५॥ साहुं सज्झायंतं, सुणिऊणं कालधम्मसंजुत्तो । उप्पन्नो एरवए, मघदत्तो नाम धणवन्तो ॥१२६॥ तस्स पिया विहियक्खो, सुसावओ सिव मई हवइ माया। मघदत्तस्स वि जाया, जिणवरधम्मे मई विउला ॥१२७॥ पञ्चाणुव्वयधारी, मओ य सो सुरवरो समुप्पन्नो । वरहार-कुण्डलधरो, निदाघरविसन्निहसरीरो ॥१२८॥ चइओ पुव्वविदेहे, गामे विजयावइए आसन्ने । जह मत्तकोइलरवे, कंतासोगो तहिं राया ॥१२९॥ यःस नयदत्तसुतो धनदत्त आसीद्ब्रह्मलोकपतिः । स खल्वयं पद्माभो बलदेवश्रीं समनुप्राप्तः ॥११७।। वसुदत्तोऽपि च यः स श्रीभूतिरासीबाह्मणस्तदा । स लक्ष्मणश्च जातः संप्रति नारायण एषः ॥११८।। श्रीकान्तश्च स्वयंभः क्रमेण जातः प्रभासकन्दः सः । विद्याधराणां राजा जातो लड़काधिपः शरः ॥११९।। सा गुणमती क्रमेण श्रीभूतिपुरोहितस्य वेगवती । दुहिता ब्रह्मविमाने देवीह वर्तते सीता ॥१२०॥ य आसीद्गुणमत्याः सहोदरो गुणधर इति नाम्ना । स जनकराजपुत्रो जातो भामण्डल एषः ॥१२१।। यो याज्ञवल्क्यविप्रः स खलु बिभीषण ! त्वं समुत्पन्नः । वृषभध्वजोऽपि जातः सुग्रीवो वानराधिपतिः ॥१२२।। एते सर्वेऽपि पुराऽऽसन्निरन्तरस्नेहसम्बन्धाः । रामस्य तेन स्नेहं वहन्ति नित्यं चानुकूलाः ॥१२३॥ इतो बिभीषणः पन:परिपृच्छति सकलभषणं नत्वा । वाले: पूर्वजनितं कथय भगवन ! भवसमहम ॥१२४।। निश्रुणु बिभीषण ! त्वमेक: परिहिण्ड्य संसारम् । जीवः कर्मवशेन दण्डारण्ये मृगो जातः ॥१२५।। साधुं स्वाध्यायन्तं श्रुत्वा कालधर्मसंयुक्तः । उत्पन्न ऐरवते मघदत्तो नाम धनवान् ॥१२६।। तस्य पिता विदिताक्षः सुश्रावकः शिवमती भवति माता । मघदत्तस्यापि जाता जिनवरधर्मे मति विपुला ॥१२७|| पञ्चानुव्रतधारी मृतश्च सः सुरवरः समुत्पन्नः । वरहारकुण्डलधरो निदाधरविसन्निभशरीरः ॥१२८|| च्युतः पूर्वविदेहे ग्रामे विजयावत्या आसन्ने । अथ मत्तकोकिलरवे कांताशोकस्तत्र राजा ॥१२९।। १. ०णो पहाणो, संपइ नारा०-मु० । २. ०सणं समणं । वा०-मु० । ३. सिरिमई-मु० । Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166