________________
६५६
पउमचरियं जो सो नयदत्तसुओ, धणदत्तो आसि बम्भलोगवई । सो हुइमो पउमाभो, बलदेवसिरिं समणुपत्तो ॥११७॥ वसुदत्तो वि य जो सो, सिरिभूई आसि बम्भणो तइया । सो लक्खणो य जाओ, संपइ णारायणो एसो ॥११८॥ सिरिकन्तो य सयम्भू, कमेण जाओ पहासकुन्दो सो । विज्जाहराण राया, जाओ लङ्काहिवो सूरो ॥११९॥ सा गुणमई कमेणं, सिरिभूइपुरोहियस्स वेगवई । दुहिया बम्भविमाणे, देवी इह वट्टए सीया ॥१२०॥ जो आसि गुणमईए, सहोयरो गुणधरो त्ति नामेणं । सो जणयरायपुत्तो, जाओ भामण्डलो एसो ॥१२१॥ जो जन्नवक्कविप्पो, सो हु बिहीसण ! तुमं समुप्पन्नो । वसहद्धओ वि जाओ, सुग्गीवो वाणराहिवई ॥१२२॥ एए सव्वे वि पुरा, आसि निरन्तरसिणेहसंबन्धा । रामस्स तेण नेहं, वहन्ति निययं च अणुकूला ॥१२३॥ एत्तो बिहीसणो पुण, परिपुच्छइ सयल भूसणं नमिउं । वालिस्स पुव्वजणियं, कहेहि भयवं ! भवसमूहं ॥१२४॥ निसुणसु बिहीसण ! तुमं, एक्को परिहिण्डिऊण संसारं । जीवो कम्मवसेणं, दण्डारण्णे मओ जाओ ॥१२५॥ साहुं सज्झायंतं, सुणिऊणं कालधम्मसंजुत्तो । उप्पन्नो एरवए, मघदत्तो नाम धणवन्तो ॥१२६॥
तस्स पिया विहियक्खो, सुसावओ सिव मई हवइ माया।
मघदत्तस्स वि जाया, जिणवरधम्मे मई विउला ॥१२७॥ पञ्चाणुव्वयधारी, मओ य सो सुरवरो समुप्पन्नो । वरहार-कुण्डलधरो, निदाघरविसन्निहसरीरो ॥१२८॥ चइओ पुव्वविदेहे, गामे विजयावइए आसन्ने । जह मत्तकोइलरवे, कंतासोगो तहिं राया ॥१२९॥ यःस नयदत्तसुतो धनदत्त आसीद्ब्रह्मलोकपतिः । स खल्वयं पद्माभो बलदेवश्रीं समनुप्राप्तः ॥११७।। वसुदत्तोऽपि च यः स श्रीभूतिरासीबाह्मणस्तदा । स लक्ष्मणश्च जातः संप्रति नारायण एषः ॥११८।। श्रीकान्तश्च स्वयंभः क्रमेण जातः प्रभासकन्दः सः । विद्याधराणां राजा जातो लड़काधिपः शरः ॥११९।। सा गुणमती क्रमेण श्रीभूतिपुरोहितस्य वेगवती । दुहिता ब्रह्मविमाने देवीह वर्तते सीता ॥१२०॥ य आसीद्गुणमत्याः सहोदरो गुणधर इति नाम्ना । स जनकराजपुत्रो जातो भामण्डल एषः ॥१२१।। यो याज्ञवल्क्यविप्रः स खलु बिभीषण ! त्वं समुत्पन्नः । वृषभध्वजोऽपि जातः सुग्रीवो वानराधिपतिः ॥१२२।। एते सर्वेऽपि पुराऽऽसन्निरन्तरस्नेहसम्बन्धाः । रामस्य तेन स्नेहं वहन्ति नित्यं चानुकूलाः ॥१२३॥ इतो बिभीषणः पन:परिपृच्छति सकलभषणं नत्वा । वाले: पूर्वजनितं कथय भगवन ! भवसमहम ॥१२४।। निश्रुणु बिभीषण ! त्वमेक: परिहिण्ड्य संसारम् । जीवः कर्मवशेन दण्डारण्ये मृगो जातः ॥१२५।। साधुं स्वाध्यायन्तं श्रुत्वा कालधर्मसंयुक्तः । उत्पन्न ऐरवते मघदत्तो नाम धनवान् ॥१२६।। तस्य पिता विदिताक्षः सुश्रावकः शिवमती भवति माता । मघदत्तस्यापि जाता जिनवरधर्मे मति विपुला ॥१२७|| पञ्चानुव्रतधारी मृतश्च सः सुरवरः समुत्पन्नः । वरहारकुण्डलधरो निदाधरविसन्निभशरीरः ॥१२८|| च्युतः पूर्वविदेहे ग्रामे विजयावत्या आसन्ने । अथ मत्तकोकिलरवे कांताशोकस्तत्र राजा ॥१२९।।
१. ०णो पहाणो, संपइ नारा०-मु० । २. ०सणं समणं । वा०-मु० । ३. सिरिमई-मु० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org