Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 98
________________ ६५४ पउमचरियं पुत्तो य यवज्जकंचू, तस्स वि महिला पिया उ हेमवई । तीए सो सिरिकन्तो, जाओ पुत्तो अह संयभू ॥ ९१ ॥ जिणसासणाणुरत्तो, पुरोहिओ' तस्स होइ सिरिभूई । तस्स वि गुणाणुरूवा, सरस्सई नाम वरमहिला ॥९२॥ आसि गुणमई सा, भमिउं नाणाविहासु जोणीसु । इत्थीयकम्मनडिया, उत्पन्ना गयवहू रण्णे ॥९३॥ मन्दाइणीए पङ्के, तीए निमग्गाए जीयसेसाए । अह देइ कण्णजावं, तरङ्गवेगो गयणगामी ॥९४॥ तत्तोसा कालगया, सरस्सईकुच्छिसंभवा जाया । वेगवई वरकन्ना, दुहिया सिरिभूङ्गविप्पस्स ॥ ९५ ॥ असा या गेहे, साहुं भिक्खगयं उवहसन्ती । पियरेण वारिया निच्छएण तो साविया जाया ॥९६॥ अइरूविणीए तीए, कएण उक्कण्ठिया पुहइपाला । जाया मयणावत्था, सव्वे वि सयंभुमादीया ॥ ९७ ॥ जइ वि य कुवेरसरिसो, मिच्छादिट्ठी नरो हवइ लोए। तह वि य तस्स कुमारी, न देमि तो भणइ सिरिभूई ॥ ९८ ॥ रुट्ठो सयंभुराया, सिरिभूइं मारिऊण वेगवई । आयड्डइ रयणीए, पुणो वि अवगूहइ रुयन्ती ॥९९॥ कलुणाई विलवाणी, नेच्छन्ती चेव सबलकारेणं । रमिया वेगवई सा, सयंभुणा मयणमूढेणं ॥१००॥ ट्ठा भइ ओ सा, पियरं वहिऊण जं तुमे रमिया । उप्पज्जेज्ज वहत्थे, पुरिसाहम ! तुज्झ परलोए ॥१०१॥ अरिकन्ताए सयासे, वेगवई दिक्खिया समियपावा । जाया संवेगमणा, कुणइ तवं बारसवियप्पं ॥ १०२ ॥ घोरं तवोविहाणं, काऊण मया समाहिणा तत्तो । बम्भविमाणे, देवी जाया अइललियरूवा सा ॥ १०३ ॥ पुत्रश्च वज्रकंचूकस्तस्यापि महिला प्रिया तु हेमवती । तस्याः स श्रीकान्तो जातः पुत्रोऽथ स्वयंभूः ॥९१॥ जिनशासनानुरक्तः पुरोहितस्तस्य भवति श्रीभूतिः । तस्यापि गुणानुरुपा सरस्वती नाम वरमहिला ॥९२॥ याssसीद्गुणमती सा भ्रान्त्वा नानाविधासु योनिषु । स्त्रीकर्मनटितोत्पन्ना गजवधुररण्ये ॥९३॥ मन्दाकिन्याः पड्के तस्यै निमग्नायै जीवशेषायै । अथ ददाति कर्णजापं तरङ्गवेगो गगनगामी ॥९४॥ ततः सा कालगता सरस्वती कुक्षिसंभवा जाता । वेगवती वरकन्या दुहिता श्रीभूतिविप्रस्य ॥ ९५ ॥ अथ सा कदाचिद्गृहे साधुं भिक्षागतमुपहसन्ती । पित्रा वारिता निश्चयेन तदा श्राविका जाता ॥९६॥ अतिरुपस्विन्यास्तस्याः कृतेनोत्कण्ठिता पृथिवीपालाः । जाता मदनावस्थाः सर्वेऽपि स्वयंभ्वादयः ॥९७॥ यद्यपि च कुबेरसदृशो मिथ्यादृष्टी नरो भवति लोके । तथापि च तस्मै कुमारी न दद्मि तदा भणति श्रीभूतिः ||१८|| रुष्टः स्वयंभूराजा श्रीभूतिं मारयित्वा वेगवतीम् । आकृषति रजन्यां पुनरप्यालिड्गति रुदन्तीम् ॥९९॥ करुणानि विलपन्तीं नेच्छन्तीमेव सबलात्कारेण । रमिता वेगवती सा स्वयंभूवा मदनमूढेन ॥१००॥ रुष्टा भणति ततः सा पितरं हत्वा यत्त्वया रमिता । उत्पद्ये वधार्थे पुरुषाधम ! तव परलोके ॥ १०१ ॥ अरिकान्तायाः सकाशे वेगवती दिक्षिता समितपापा । जाता संवेगमना करोति तपोद्वादशविकल्पम् ॥१०२॥ घोरं तपोविधानं कृत्वा मृता समाधिना ततः । ब्रह्मविमाने देवी जाताऽतिललितरुपा सा ॥१०३॥ १. ०ओ हवइ तस्स सिरि- प्रत्य० । २. ०न्ती तेण सव - प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166