Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६५२
पउमचरियं दट्ठण साहवं तं, अवइण्णो गयवराओ सिरिचन्दो । पणमइ पहट्ठमणसो, समाहिगुत्तं सपरिवारो ॥६५॥ कयसंथवो निविट्ठो, दिनासीसो समं नरिन्देहि । राया पुच्छइ धम्मं, कहेइ साहू वि संखेवं ॥६६॥ जीवो अणाइकालं, हिण्डन्तो बहुविहासु जोणीसु । दुक्खेहि माणुसत्तं, पावइ कम्माणुभावेणं ॥६७॥ पत्तो वि माणुसत्तं, विसयसुहासायलोलुओ मूढो । सकलत्तनेहनडिओ, न कुणइ जिणदेसियं धम्मं ॥६८॥ इन्दधणु-फेण-बुब्बुय-संझासरिसोवमे मणुयजम्मे । जो न कुणइ जिणधम्मं, सो हुमओ वच्चए नरयं ॥६९॥ होइ महावेयणियं, नरए हण-दहण-छिन्दणाईयं । जीवस्स सुइरकालं, निमिसं पि अलद्धसुहसायं ॥७०॥ तरियाण दमण-बन्धण-ताडण-तण्हा-छुहाइयं दुक्खं । उप्पज्जइ मणुयाण वि, बहुरोगविओगसोगकयं ॥७१॥ भोत्तूण वि सुरलोए, विसयसुहं उत्तमं चवणकाले । अणुहवइ महादुक्खं, जीवो संसारवासत्थो ॥७२॥ जह इन्धणेसु अग्गी, न य तिप्पइ नइजलेसु वि समुद्दो । तह जीवो न य तिप्पइ, विउलेसु वि कामभोगेसु ॥७३॥ जो पवरसुहेसु वि, न य तित्तिं उवगओ खलो जीवो । सो कह तिप्पइ इण्हि, माणुसभोगेसु तुच्छेसु ॥७४॥ तम्हा नाऊण इमं, सुमिणसमं अद्भुवं चलं जीयं । नरवइ ! करेहि धम्मं, जिणविहियं दुक्खमोक्खट्टे ॥५॥ सायार-निरायारं, धम्मं जिणदेसियं विउपसत्थं । सायारं गिहवासी, कुणन्ति साहू निरायारं ॥६॥ हिंसा-ऽलिय-चोरिक्का-परदार-परिग्गहस्स य नियत्ती । एयाइं सावयाणं, अणुव्वयाइं तु भणियाइं ॥७७॥
दृष्ट्वा साधुं तमवतीर्णो गजवराच्छ्रीचन्द्रः । प्रणमति पहष्टमनाः समाधिगुप्तं सपरिवारः ॥६५॥ कृतसंस्तवो निविष्टो दत्ताशीषः समं नरेन्द्रैः । राजा पृच्छति धर्मं कथयति साधुरपि संक्षेपम् ॥६६॥ जीवोऽनादिकालं हिण्डमानोबहुविधासु योनिषु । दुःखैः मानुष्यत्वं प्राप्नोति कर्माणुभावेन ॥६७।। प्राप्तोऽपि मानुष्यत्वं विषयसुखाशातलोलुपो मूढः । सकलत्रस्नेहनटितो न करोति जिनदेशितं धर्मम् ॥६८॥ इन्द्रधनु-फेन-बुद्द-संध्यासदृशोपमे मनुष्यजन्मनि । यो न करोति जिनधर्म स खलु मृतो व्रजेन्नरकम् ॥६९॥ भवति महावेदनीयं नरके हन-दहन-छिन्दनादीकम् । जीवस्य सुचिरकालं निमेषमप्यलब्धसुखशातम् ।।७०॥ तिरश्चां दमन बन्धन-ताडन-तृष्णा-क्षुधादिकं दुःखम् । उत्पद्यते मनुष्याणामपि बहुरोगवियोगशोककृतम् ॥७१।। भुक्त्वापि सुरलोके विषयसुखमुत्तमं च्यवनकाले । अनुभवति महादुःखं जीवः संसारवासस्थः ॥७२॥ यथैन्धनैरग्नि न च तृप्यति नदीजलैरपि समुद्रः । तथा जीवो न च तृप्यति विपुलैरपि कामभोगैः ॥७३।। यः प्रवरसुरसुखैरपि न च तृप्तिमुपगतः खलो जीवः । स कथं तृप्यतीदानीं मनुष्यभोगैस्तुच्छैः ॥७४।। तस्माज्ज्ञात्वेदं स्वप्नसममध्रुवं चलं जीवितम् । नरपते ! कुरु धर्मं जिनविहितं दुःखमोक्षर्थे ।।७५॥ साकार-निराकारं धर्मं जिनदेशितं विदुप्रशस्तम् । साकारं गृहवासिनः कुर्वन्ति साधवो निराकारम् ॥७६।। हिंसाऽलिकचोरिकापरदारपरिग्रहस्य च निवृत्तिः । एतानि श्रावकानामणुव्रतानि तु भणितानि ॥७॥
१. सुविण०-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166