Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 95
________________ रामपुव्वभव-सीतापव्वज्जाविहाणपव्वं -१०३/३९-६४ ६५१ तं चिय न कुणइ माया, नेय पिया नेव बन्धवा सव्वे । जं कुणइ सप्पसन्नो, समाहिमरणस्स दायारो ॥५२॥ अह भणइ तं कुमारो, भुञ्जसु रज्जं इमं निरवसेसं । पउमरुइ ! निच्छएणं, मज्झ वि आणं तुमं देन्तो ॥५३॥ एवं ते दो वि जणा, परमिड्डिजुया सुसावया जाया । देवगुरुपूयणरया, उत्तमसम्मत्तदढभावा ॥५४॥ वसहद्धओ कयाई, समाहिबहुलं च पाविउं मरणं । उववन्नो ईसाणे, देवो दिव्वेण रूवेणं ॥५५॥ पउमरुई वि समाहीमरणं लभ्रूण सुचरियगुणेणं । तत्थेव य ईसाणे, महिड्डिओ सुरवरो जाओ ॥५६॥ तं अमरपवरसोक्खं, भोत्तूण चिरं तओ चुयसमाणो । मेरुस्स अवरभाए, वेयड्डे पव्वए रम्मे ॥५७॥ नयरे नन्दावत्ते, कणयाभाकुच्छिसंभवो जाओ । नन्दीसरस्स पुत्तो, नयणाणन्दो त्ति नामेणं ॥५८॥ भोत्तूण खयररिद्धिं, पव्वज्जमुवागओ य निग्गन्थो । चरिय तवं कालगओ, माहिन्दे सुरवरो जाओ ॥५९॥ पञ्चिन्दियाभिरामे, तत्थ वि भोगे कमेण भोत्तूणं । चइओ खेमपुरीए, पुव्वविदेहे सुरम्माए ॥६०॥ सो विउलवाहणसुओ, जाओ पउमावईए देवीए । सिरिचन्दो त्ति कुमारो, जोव्वण-लायण्ण -गुणपुण्णो ॥१॥ कन्ताहिं परिमिओ सो, भुञ्जन्तो उत्तमं विसयसोक्खं । न य जाणइ वच्चन्तं, कालं दोगुन्दुओ चेव ॥६२॥ अह अन्नया मुणिन्दो, समाहिगुत्तो ससङ्घपरिवारो । पुहइं च विहरमाणो, तं चेव पुरिं समणुपत्तो ॥३॥ सोऊण मुणिवरं तं, उज्जाणे आगयं पुहइपालो । वच्चइ तस्स सयासं, नरवइचक्केण समसहिओ ॥६४॥ तदेव न करोति माता नैव पिता नैव बान्धवाः सर्वे । यत्करोति सुप्रसन्नः समाधिमरणस्य दाता ॥५२॥ अथ भणति तं कुमारो भुग्धि राज्यमिदं निरवशेषम् । पद्मरुचे ! निश्चयेन मह्यमाप्याज्ञां त्वं ददन् ॥५३॥ एवं तौ द्वावपि जनौ परमर्द्धियुक्तौ सुश्रावको जातौ । देवगुरुपूजनरतावुत्तमसम्यक्त्वदृढभावौ ॥५४॥ वृषभध्वजः कदाचित्समाधिबहुलं च प्राप्य मरणम् । उत्पन्न ईशाने देवो दिव्येन रुपेण ॥५५॥ पद्मरुचिरपि समाधिमरणं लब्ध्वा सुचरितगुणेन । तत्रैव चेशाने महर्द्धिकः सुरवरो जातः ॥५६॥ तदमरप्रवरसुखं भुक्त्वा चिरं ततश्च्युतः सन् । मेरोरपरभागे वैताढये पर्वते रम्ये ॥५७॥ नगरे नन्दावर्ते कनकाभाकुक्षिसंभवो जातः । नन्दीश्वरस्य पुत्रो नयनानन्द इति नाम्ना ॥५८|| भुक्त्वा खेचरद्धिं प्रव्रज्यामुपागतश्च निर्ग्रन्थः । चरित्वा तपः कालगतो माहेन्द्रे सुरवरो जातः ।।५९।। पञ्चेन्द्रियाभिरामांस्तत्रापि भोगान्क्रमेण भुक्त्वा । च्युतः क्षेमपुर्यां पूर्वविदेहे सुरम्यायाम् ॥६०॥ स विपुलवाहन सुतो जातः पद्मावत्या देव्याः । श्रीचन्द्र इति कुमारो यौवनलावण्यगुणपूर्णः ॥६१।। कान्ताभिः परिवृतः स भुञ्जन्नुत्तमं विषयसुखम् । न च जानाति व्रजन्तं कालं दोगुन्दुक इव ॥६२।। अथान्यदा मुनीन्द्रः समाधिगुप्तः ससङ्घपरिवारः । पृथिवीं च विहरमाणस्तामेव पुरिं समनुप्राप्तः ॥६३|| श्रुत्वा मुनिवरं तमुद्यान आगतं पृथिवीपालः । व्रजति तस्य सकाशं नरपतिश्चक्रेण समसहितः ॥६४|| १. नेय व०-प्रत्य० । २. व उ ई०-मु० । ३. ०ण खयरसिद्धि-मु०। ४. ०यन्नपडिपुन्नो-प्रत्य० । ५. पुरं स०-मु० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166