Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
रामपुव्वभव-सीतापव्वज्जाविहाणपव्वं - १०३ / १२-३८
मच्छी-कीड-पयङ्गा,
केसा अन्नं पि जं असुज्झं तं । भुञ्जन्तएण रति, तं सव्वं भक्खियं नवरं ॥ २५ ॥ अत्थमि दिवसयरे, जो भुञ्जइ मूढभावदोसेणं । सो चउगइवित्थिण्णं, संसारं भइ पुणरुत्तं ॥२६॥ लिङ्गी व अलिङ्गी वा जो भुञ्जइ सव्वरीसु रसगिद्धो । सो न य सोग्गइगमणं, पावइ अचरित्तदोसेणं ॥२७॥ जे सव्वरी पुरिसा, भुञ्जन्तिह सीलसंजमविहूणा । महु-मज्ज-मंसनिरया, ते जन्ति मया महानरयं ॥ २८ ॥ हीणकुलसंभवा वि हु, पुरिसा उच्छन्नदार - धण-सयणा । परपेसणाणुकारी, भुंतंत्ता स्यणिसमयम्मि ॥२९॥ करचरणफुट्टकेसा, बीभच्छा दूहवा दरिद्दा य । तण-दारुजीविया ते, जेहि य भुत्तं वियालम्मि ॥३०॥
जे पुण जिणवरधम्मं, घेत्तुं महु-मंस-मज्जविरइं च । न कुणन्ति राइभत्तं, ते हुन्ति सुरा महिड्डीया ॥३१॥ ते तत्थ वरविमाणे, देवीसयपरिमिया विसयसोक्खं । भुंजन्ति दीहकालं, अच्छरसुग्गीयमाहप्पा ॥३२॥ चइऊण इहायाया, नरवइवंसेसु खायकित्तीस । उवभूञ्जिऊण सोक्खं पुणरवि पावन्ति सुरसरिसं ॥३३॥ पुणरवि जिणवरधम्मे, बोहिं लहिऊण गहियवय - नियमा । काऊण तवमुयारं, पाविति सिवालयं वीरा ॥३४॥ अइआउरेण वि तुमे, भद्द ! वियाले न चेव भोत्तव्वं । मंसं पि वज्जियव्वं, आमूलं सव्वदुक्खाणं ॥ ३५ ॥ तं साहवस्स वयणं, सुणिऊणं सावओ तओ जाओ । कालगओ उववन्नो, सोहम्मे सिरिधरो देवो ॥३६॥ सो हार-कय-कुण्डल- मउडालंकारभूसियसरीरो । सुरगणियामज्झगओ, भुञ्जइ भोगे सुरिन्दो व्व ॥ ३७॥ अह सो चुओ समाणो, महापुरे धारिणीए मेरूणं । 'सेट्टीण तओ जाओ, जियपउमरुइ त्ति नामेणं ॥३८॥
मक्षी - कीड - पतङ्गाः केशा अन्यदपि यदशुद्धं तम् । भुञ्जमानेन रात्रिं तत्सर्वं भक्षितं नवरम् ॥ २५॥ अस्तमिते दिवसकरे यो भुङ्क्ते मूढभावदोषेण । स चतुर्गतिविस्तीर्ण संसारं भ्रमति पुनरुक्तम् ॥२६॥ लिड्गी वाऽलिड्गी वा यो भुङ्क्ते शर्वरीषु रसगृद्धः । स न च सुगतिगमनं प्राप्नोत्यचारित्रदोषेण ॥२७॥ ये शर्वरीषु पुरुषा भुञ्जन्ते इह शीलसंयमविहीनाः । मधु-मद्य मांसनिरतास्ते यान्ति मृता महानरकम् ॥२८॥ नकुलसंभवा अपि खलु पुरुषा उच्छन्नदारधनस्वजनाः । परप्रेषणानुकारिणो भुज्जमाना रजनीसमये ॥ २९॥ कर-चरणस्फुटकेशा बीभत्सा दूरूपा दारिद्राश्च । तृणदारुजीवितास्ते यैश्च भुक्तं विकाले ||३०|| ये पुन जिनवरधर्मं गृहीत्वा मधुमांसमद्यविरतिं च । न कुर्वन्ति रात्रिभक्तं ते भवन्ति सुरा महर्द्धिकाः ॥३१॥ ते तत्र वरविमाने देवीशतपरिमिता विषयसुखम् । भुञ्जन्ति दीर्घकालमप्सरः सूद्गीतमाहात्म्याः ||३२|| त्यक्त्वेहाऽऽयाता नरपतिवंशेषु ख्यातकीर्तिषु । उपभुज्य सुखं पुनरपि प्राप्नुवन्ति सुरसदृशम् ॥३३॥ पुनरपि जनवरधर्मे बोधि लब्ध्वा गृहीत - व्रतनियमाः । कृत्वा तप उदारं प्राप्नुवन्ति शिवालयं वीराः ||३४|| अत्यातुरेणापि त्वया भद्र ! विकाले न भोक्तव्यम् । मांसमपि वर्जितव्यमामूलं सर्वदुःखानाम् ||३५|| तत्साधोर्वचनं श्रुत्वा श्रावकस्ततो जातः । कालगत उत्पन्न: सौधर्मे श्रीधरो देवः ||३६|| स हार-कटक - कुण्डल- मुकुटालङ्कारभूषितशरीरः । सुरगणिकामध्यगतो भुनक्ति भोगान् सुरेन्द्र इव ||३७|| अथ स च्युतः सन् महापुरे धारिण्यां मेरुणा । श्रेष्ठिना ततो जातो जितपद्मरुचिरिति नाम्ना ||३८||
१. इहं आया - प्रत्य० । २. धीरा - प्रत्य० । ३. सिट्ठीतणओ जाओ - प्रत्य० ।
Jain Education International
६४९
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166