Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 91
________________ १०३. रामपुव्वभव-सीयापव्वज्जाविहाणपव्वं | विज्जाहराण राया, बिभीसणो सयलभूसणं नमिउं । पुच्छइ विम्हियहियओ, माहप्पं रामदेवस्स ॥१॥ किं राहवेण सुकयं, भयवं ! समुवज्जियं परभवम्मि ? । जेणेह महारिद्धी, संपत्तो लक्खणसमग्गो ॥२॥ एयस्स पिया सीया, दण्डारण्णे ठियस्स छिद्देणं । लङ्काहिवेण हरिया, केण व अणुबन्धजोगेणं? ॥३॥ सव्वकलागमकुसलो वि राहवो कह पुणो गओ मोहं ? । परजुवइसिहिपयङ्गो, कह जाओ रक्खसाहिवई ? ॥४॥ विज्जाहराहिराया, दसाणणो अइबलो वि संगामे । कह लक्खणेण वहिओ?, एयं साहेहि मे भयवं? ॥५॥ अह भणिउं आढत्तो, केवलनाणी इमाण अन्नभवे । वेरं आसि विहीसण!, रावण-लच्छीहराणं तु ॥६॥ इह जम्बुद्दीववरे, दाहिणभरहे तहेव खेमपुरे । नयदत्त णाम सिट्ठी, तस्स सुणन्दा हवइ भज्जा ॥७॥ पुत्तो से धणदत्तो, बीओ पुण तस्स हवइ वसुदत्तो। विप्पो उ जन्नवक्को, ताण कुमाराण मित्तो सो ॥८॥ तत्थेव पुरे वणिओ, सायरदत्तो पिया य रयणाभा । तस्स सुओ गुणनामो, धूया पुण गुणमई नामं ॥९॥ सा अन्नया कयाई, सायरदत्तेण गुणमई कन्ना । जोव्वण-गुणाणुरूवा, दिन्ना धणदत्तनामस्स ॥१०॥ तत्थेव पुरे सेट्टी, सिरिकन्तो नाम विस्सुओ लोए । सो मग्गइ तं कन्नं, जोव्वण-लायण्णपरिपुण्णं ॥११॥ १०३. रामपूर्वभव-सीताप्रव्रज्याविधानपर्वम् विधाधराणां राजा बिभीषणः सकलभूषणं नत्वा । पृच्छति विस्मितहृदयो माहात्म्यं रामदेवस्य ॥१॥ किं राघवेन सुकृतं भगवन् ! समुपार्जितं परभवे ? । येनेह महद्धि संप्राप्तो लक्ष्मणसमग्रः ॥२॥ एतस्य प्रिया सीता दण्डारण्ये स्थितस्य छिद्रेण । लङ्काधिपेन हृता केन वानुबन्धयोगेन ? ॥३॥ सर्वकलाऽऽगमकुशलोऽपि राघवः कथं पुन र्गतो मोहम् ? । परयुवतिशिखिपतङ्गः कथं जातो राक्षसाधिपतिः ? ॥४॥ विद्याधराधिराजा दशाननोऽतिबलोऽपि संग्रामे । कथं लक्ष्मणेन हतः ? एतत्कथय मे भगवन् ! ॥५॥ अथ भणितुमारब्धः केवलज्ञान्येतयोरन्यभवे । वैरमासीबिभीषण ! रावण-लक्ष्मीधरयोस्तु ॥६॥ इह जम्बूद्वीपवरे दक्षिणभरते तथैव क्षेमपुरे । नयदत्तनाम श्रेष्ठी तस्य सुनन्दा भवति भार्या ॥७॥ पुत्रस्तस्य धनदत्तो द्वितीयः पुनस्तस्य भवति वसुदत्तः । विप्रस्तु याज्ञवल्क्यस्तयोः कुमारयो मित्रः सः ॥८॥ तत्रैव पुरे वणिक् सागरदत्तः प्रिया च रत्नाभा । तस्य सुतो गुणनामा दुहिता पुन र्गुणमती नामा ॥९॥ साऽन्यदा कदाचित्सागरदत्तेन गुणमती कन्या । यौवन-गुणानुरुपा दत्ता धनदत्तनाम्ने ॥१०॥ तत्रैव पुरे श्रेष्ठी: श्रीकान्तो नाम विश्रुतो लोके । स मार्गयति तां कन्यां यौवनलावण्यपरिपूर्णाम् ॥११॥ १. साहेसि-प्रत्य० । २. अह भाणिउं पयत्तो-मु० । ३. ०दत्तो नाम धणी, त०-मु० । ४. विप्पो य जण्णवक्को होइ कु०-प्रत्य० । ५. अह अन्नया प्रत्य०। Jain Education Interational For Personal & Private Use Only wwwjainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166