Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६४६
पउमचरियं कोइ पुण भवियसीहो एक्कभवे भाविऊण सम्मत्तं । धीरो कम्मविसोहिं, काऊण य लहइ निव्वाणं ॥१९६॥ लभ्रूण वि जिणधम्मे, बोहिं स कुडुम्बकद्दमनिहत्तो । इन्दियसुहसाउलओ, परिहिण्डइ सो वि संसारे ॥१९७॥ एत्तो कयञ्जलिउडो, परिपुच्छइ राहवो मुणिवरं तं । भयवं ! किंभविओ हं ? केण उवाएण मुच्चिस्सं ? ॥१९८॥ अन्तेउरेण समयं, पुहइं मुञ्चामि उदहिपरियन्तं । लच्छीहरस्स नेहं, एक्कं न य उज्झिउं सत्तो ॥१९९॥ अइघणनेहजलाए, दुक्खावत्ताए विसयसरियाए । वुज्झन्तस्स महामुणि ! हत्थालम्बं महं देहि ॥२०॥ भणिओ य मुणिवरेणं, राम ! इमं मुयसु सोयसंबन्धं । अवसेण भुञ्जियव्वा, बलदेवसिरी तुमे विउला ॥२०१॥ भोत्तूण उत्तमसुहं, इह मणुयभवे सुरिन्दसमसरिसं । सामण्णसुद्धकरणो, केवलनाणं पि पाविहिसि ॥२०२॥
एयं केवलिभणियं, सोउं हरिसाइओ य रोमञ्चइओ। जाओ सुविमलहियओ, वियसियसयवत्तलोयणो य पउमाभो ॥२०३॥ ॥ इइ पउमचिए रामधम्मसवणविहाणं नाम दुस्तरसयं पव्वं समत्तं ॥
कोऽपि पुन भव्यसिंह एकभवे भावयित्वा सम्यक्त्वम् । धीरः कर्मविशुद्धिं कृत्वा च लभते निर्वाणम् ॥१९६।। लब्ध्वापि जिनधर्मे बोधि स कुटुम्बकर्दमनिमग्नः । इन्द्रियसुखसङ्कलः परिहिण्डते सोऽपि संसारे ॥१९७|| इतः कृताञ्जलिपुटः परिपृच्छति राघवो मुनिवरं तम् । भगवन् ! किं भविकोऽहं ? केनोपायेन मोक्ष्यामि ॥१९८॥ अन्तःपुरेणसमकं पृथिवीं मुञ्चाम्युदधिपर्यन्ताम् । लक्ष्मीधरस्य स्नेहमेकं न चोज्झितुं शक्तः ॥१९९॥ अतिघनस्नेहजलायां दु:खावर्तायां विषयसरिति । ब्रुडतो महामुने ! हस्तालम्बनं मह्यं देहि ॥२००।। भणितश्च मुनिवरेण राम ! इदं मुञ्च शोक सम्बन्धम् । अवशेन भोक्तव्या बलदेवश्रीस्त्वया विपुला ॥२०१॥ भुक्त्वोत्तमसुखमिह मनुष्यभवे सुरेन्द्रसमसदृशम् । श्रामण्यशुद्धकरणः केवलज्ञानमपि प्राप्स्यसि ॥२०२।।
एतत्केवलिभणितं श्रुत्वा हर्षायितश्च रोमाञ्चितः । जातः सुविमलहृदयो विकसितशतपत्रलोचनश्च पद्मः ॥२०३।। ॥इति पद्मचरिते रामधर्मश्रवणविधानं नाम द्वयुत्तरशतं पर्वं समाप्तम् ॥
१. वीरो-प्रत्य० । २. त्ताए नेहसरि०-मु० । ३. मोत्तूण-मु०। ४. एवं-प्रत्य० । ५. सुणिउं-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166