________________
६४६
पउमचरियं कोइ पुण भवियसीहो एक्कभवे भाविऊण सम्मत्तं । धीरो कम्मविसोहिं, काऊण य लहइ निव्वाणं ॥१९६॥ लभ्रूण वि जिणधम्मे, बोहिं स कुडुम्बकद्दमनिहत्तो । इन्दियसुहसाउलओ, परिहिण्डइ सो वि संसारे ॥१९७॥ एत्तो कयञ्जलिउडो, परिपुच्छइ राहवो मुणिवरं तं । भयवं ! किंभविओ हं ? केण उवाएण मुच्चिस्सं ? ॥१९८॥ अन्तेउरेण समयं, पुहइं मुञ्चामि उदहिपरियन्तं । लच्छीहरस्स नेहं, एक्कं न य उज्झिउं सत्तो ॥१९९॥ अइघणनेहजलाए, दुक्खावत्ताए विसयसरियाए । वुज्झन्तस्स महामुणि ! हत्थालम्बं महं देहि ॥२०॥ भणिओ य मुणिवरेणं, राम ! इमं मुयसु सोयसंबन्धं । अवसेण भुञ्जियव्वा, बलदेवसिरी तुमे विउला ॥२०१॥ भोत्तूण उत्तमसुहं, इह मणुयभवे सुरिन्दसमसरिसं । सामण्णसुद्धकरणो, केवलनाणं पि पाविहिसि ॥२०२॥
एयं केवलिभणियं, सोउं हरिसाइओ य रोमञ्चइओ। जाओ सुविमलहियओ, वियसियसयवत्तलोयणो य पउमाभो ॥२०३॥ ॥ इइ पउमचिए रामधम्मसवणविहाणं नाम दुस्तरसयं पव्वं समत्तं ॥
कोऽपि पुन भव्यसिंह एकभवे भावयित्वा सम्यक्त्वम् । धीरः कर्मविशुद्धिं कृत्वा च लभते निर्वाणम् ॥१९६।। लब्ध्वापि जिनधर्मे बोधि स कुटुम्बकर्दमनिमग्नः । इन्द्रियसुखसङ्कलः परिहिण्डते सोऽपि संसारे ॥१९७|| इतः कृताञ्जलिपुटः परिपृच्छति राघवो मुनिवरं तम् । भगवन् ! किं भविकोऽहं ? केनोपायेन मोक्ष्यामि ॥१९८॥ अन्तःपुरेणसमकं पृथिवीं मुञ्चाम्युदधिपर्यन्ताम् । लक्ष्मीधरस्य स्नेहमेकं न चोज्झितुं शक्तः ॥१९९॥ अतिघनस्नेहजलायां दु:खावर्तायां विषयसरिति । ब्रुडतो महामुने ! हस्तालम्बनं मह्यं देहि ॥२००।। भणितश्च मुनिवरेण राम ! इदं मुञ्च शोक सम्बन्धम् । अवशेन भोक्तव्या बलदेवश्रीस्त्वया विपुला ॥२०१॥ भुक्त्वोत्तमसुखमिह मनुष्यभवे सुरेन्द्रसमसदृशम् । श्रामण्यशुद्धकरणः केवलज्ञानमपि प्राप्स्यसि ॥२०२।।
एतत्केवलिभणितं श्रुत्वा हर्षायितश्च रोमाञ्चितः । जातः सुविमलहृदयो विकसितशतपत्रलोचनश्च पद्मः ॥२०३।। ॥इति पद्मचरिते रामधर्मश्रवणविधानं नाम द्वयुत्तरशतं पर्वं समाप्तम् ॥
१. वीरो-प्रत्य० । २. त्ताए नेहसरि०-मु० । ३. मोत्तूण-मु०। ४. एवं-प्रत्य० । ५. सुणिउं-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org