Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६४४
वन्तरदेवाण तओ, अहियं जोइसाण देवाणं । तह भवणवासियाणं, गुणन्तरं कप्पवासीणं ॥ १७० ॥ गेवेज्जगाण तत्तो, अहियं तु अणुत्तराण देवाणं । सोक्खं अणन्तगुणियं पुण, सिद्धाण सिवालयत्थाणं ॥ १७१॥ तिहुणे समत्थे, सोक्खं सव्वाण सुरवरिन्दाणं । तं सिद्धाण न अग्घइ, कोडिसयसहस्सभागंपि ॥ १७२ ॥ ते तत्थ अणन्तबला, अणन्तनाणी अणन्तदरिसी य। सिद्धा अणन्तसोक्खं, अणन्तकालं समणुहोन्ति ॥ १७३ ॥ संसारिणस्स जं पुण, जीवस्स सुहं तु फरिसमा दीणं । तं मोहहेउगं निययमेव दुक्खस्स आमूलं ॥१७४॥ जीवा अभव्वरासी, धम्मधम्मेसु जइ वि तवचरणं । घोरं कुणन्ति मूढा, तह वि य सिद्धिं न पावेन्ति ॥ १७५ ॥ जिणसासणं पमोत्तुं, राहव ! इह अन्नसासणरयाणं । कम्मक्खओ न विज्जइ, धणियं पि समुज्जमन्ताणं ॥ १७६॥ जं अन्नाणतवस्सी, खवेइ भवसयसहस्सकोडीहिं । कम्मं तं तिहि गुत्तो, खवेइ नाणी मुहुत्तेणं ॥१७७॥ भविया जिणधम्मरया, जे नाण- चरित्त - दंसणसमग्गा । सुक्कज्झाणेनिरथा, ते सिद्धि जन्ति धुयकम्मा ॥ १७८॥ एवं सुणिऊण तओ, रहुत्तमो साहवं भणइ भयवं ! । साहेहि जेण भव्वा, संसाराओ पमुच्चन्ति ॥१७९॥ एयन्तरे पवुत्तो, जिणधम्मं सयलभूसणो साहू । सम्मद्दंसणमूलं, अणेयतवनियमसंजुत्तं ॥१८०॥ जो कुण सहाणं, जीवाईयाण नवपयत्थाणं । लोइयसुरेस रहिओ, सम्मद्दिट्ठी उसो भणिओ ॥ १८९ ॥ संकाइदोसरैहिओ, कुणइ तवं सम्मदंसणोवायं । इन्दियनिरुद्धपस े, तं हवइ सया सुचारितं ॥१८२॥
पउमचरियं
व्यन्तरदेवानां ततोऽधिकं तज्ज्योतिषां देवानाम् । तथा भवनवासीनां गुणान्तरं कल्पवासीनाम् ॥१७०॥ ग्रैवेयकानां ततोऽधिकन्त्वनुत्तराणां देवानाम् । सुखमनन्तगुणितं सिद्धानां शिवालयस्थानाम् ॥१७१॥ यत्त्रिभुवने समस्ते सुखं सर्वेषां सुरवरेन्द्राणाम् । तत्सिद्धानां नार्ध्यति कोटिशतसहस्रभागमपि ॥१७२॥ ते तत्रानन्तबला अनन्तज्ञानिनोऽनन्तदर्शिनश्च । सिद्धा अनन्तसुखमनन्तकालं समनुभवन्ति ॥१७३॥ संसारिणो यत्पुनर्जीवस्य सुखं तु स्पर्शादिना । तन्मोहहेतूकं नियमैव दुःखस्यामूलम् ॥१७४॥ जीवा अभव्यराशयः कुधर्मधर्मेषु यद्यपि तपश्चरणम् । घोरं कुर्वन्ति मूढास्तथापि च सिद्धिं न प्राप्नुवन्ति ॥१७५॥ जिनशासनं प्रमुच्य राघव ! इहान्यशासनरतानाम् । कर्मक्षयो न विद्यते गाढमपि समुद्यमताम् ॥१७६॥ यदज्ञानतपस्वी क्षपयति भवशतसहस्रकोटिभिः । कर्म तत्त्रिभि र्गुप्तः क्षपति ज्ञानी मुर्हतेन ॥ १७७॥ भविका जिनधर्मरता ये ज्ञान - चारित्र - दर्शनमार्गाः । शुक्लध्यानेनिरचतास्ते सिद्धिं यान्ति धुतकर्माणः ॥१७८॥ एवं श्रुत्वा ततो रघूत्तमः साधुं भणति भगवन् ! । कथय येन भव्याः संसारात्प्रमुञ्चन्ति ॥ १७९॥ एतदन्तरे प्रोक्तो जिनधर्मं सकलभूषणः साधुः । सम्यग्दर्शनमूलमनेकतपोनियमसंयुक्तम् ॥१८०॥ यः करोति श्रद्धानं जीवादीनां नवपदार्थानाम् । लौकिकश्रुतिभी रहितः सम्यग्दृष्टिस्तु स भणितः ॥१८१॥ शङ्कादिदोषरहितः करोति तपः सम्यग्दर्शनोपायम् । इन्द्रियनिरुद्धप्रसरं तद्भवति सदा सुचारित्रम् ॥१८२॥
१. ०मादीयं । तं-प्रत्य० । २. ० सुईसु र० - मु० । ३. ०रहियं कु० - प्रत्य० । ४. ०सणो बीओ । इ० मु० । ५. ०सरं तह ह० - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166