Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 87
________________ रामधम्मसवणविहाणपव्वं-१०२/१४५-१६९ ६४३ तत्थ सुधम्मसहाए, परिसाओ तिण्णि होन्ति देवाणं । समिया चन्दा जउणा, मणाभिरामा रयणचित्ता ॥१५८॥ पउमा सिवा य सुलसा, अञ्जू सामा तहा विहा अयला। कालिन्दी भाण विय, सक्कस्स य अग्गमहिसीओ ॥१५९॥ एक्कक्का वरजुवई, सोलसदेवीसहस्सपरिवारा । उत्तमरूवसिरीया, सक्कं रामेन्ति गुणनिलया ॥१६०॥ सो ताहि समं इन्दो, भुञ्जन्तो उत्तमं विसयसोक्खं । कालं गमेइ बहुयं, विसुद्धलेसो तिनाणीओ ॥१६१॥ सो तस्स विउलतवपुण्णसंचओ संजमेण निप्फन्नो ।न चइज्जइ वण्णेलं, अवि वाससहस्सकोडीहिं ॥१६२॥ एवं अन्ने वि सुरा, जहाणुरूवं सुहं अणुहवन्ता । अच्छन्ति विमाणगया, देविसहस्सेहिं परिकिण्णा ॥१६३॥ एवं जह सोहम्मे, तह ईसाणाइएसु वि कमेणं । कप्पेसु होन्ति इन्दा, सलोगपाला सदेवीया ॥१६४॥ दो सत्त दस य चोद्दस, सतरस अट्ठार वीस बावीसा । एक्कोत्तरपरिवड्डी, अहमिन्दाणं तु तेत्तीसं ॥१६५॥ एयाइं सागराइं, कप्पाईणं सुराण परमाउं। अहमिन्दाणं निययं, हवइ इमं मोहरहियाणं ॥१६६॥ एयन्तरम्मि रामो, परिपुच्छइ साहवं कयपणामो । कम्मरहियाणं भयवं !, सिद्धाणं केरिसं सोक्खं ? ॥१६७॥ तो भणइ मुणिवरिन्दो, सुणेहि को ताण वण्णिउं सोक्खं । तीरइ नरो नराहिव, तह वि य संखेवओ सुणसु ॥१६८॥ मणुयाण जंतु सोक्खं, तं अहियं हवइ नरवरिन्दाणं । चक्कीण वि अहिययरं, नराण तह भोगभूमाणं ॥१६९॥ तत्र सौधर्मसभायाः पर्षदस्त्रिणि भवन्ति देवानाम् । समिता चण्डा यमुना मनोभिरामा रत्नचित्राः ॥१५८॥ पद्मा शिवा च सुलसाजुः श्यामा तथा विभाऽचला । कालिन्दी भानुरपि च शक्रस्य चाग्रमहिष्यः ॥१५९॥ एकैका वरयुवतिः षोडशदेवीसहस्रपरिवारा । उत्तमरुपश्रियाः शक्रं रामयन्ति गुणनिलयाः ॥१६०।। स ताभिः सममिन्द्रो भुञ्जन्नुत्तमं विषय सुखम् । कालं गमयति बहुकं विशुद्धलेश्यस्त्रिज्ञानी ॥१६१।। स तस्य विपुलतप:पुण्यसंचयः संयमेन निष्पन्नः । न शक्यते वर्णयितुमपि वर्षसहस्रकोटिभिः ।।१६२॥ एवमन्येऽपि सुरा यथानुरुपं सुखमनुभवन्तः । आसन्ते विमानगता देवीसहस्रैः परिकीर्णाः ॥१६३।। एवं यथा सौधर्मे तथेशानादिकेष्वपि क्रमेण । कल्पेषु भवन्तीन्द्राः सलोकपालाः सदेवीकाः ॥१६४|| द्वौ सप्त दश च चतुर्दश सप्तदश अष्टादश विंशतिविंशतिः । एकोत्तरपरिवृद्धिरहमिन्द्राणां तु त्रयस्त्रिंशत् ॥१६५।। एतानि सागराणि कल्पादीनां सुराणां परमायुः । अहमिन्द्राणां नियतं भवतीदं मोहरहितानाम् ॥१६६।। एतदन्तरे रामः परिपृच्छति साधुं कृतप्रणामः । कर्मरहितानां भगवन् ! सिद्धानां कीदृशं सुखम् ? ॥१६७।। तदा भणति मुनिवरेन्द्रः श्रुणु कस्तेषां वर्णयितुं सुखम् । शक्यते नरो नराधिप ! तथापि च संक्षेपतः श्रुणु ॥१६८॥ मनुष्यानां यत्तु सुखं तदधिकं भवति नरवरेन्द्राणाम् । चक्रीणोरप्यधिकतरं नराणां तथा भोगभूमीनाम् ॥१६९॥ १. सक्का रामेइ-मु० । २. गुणकिलया-प्रत्य० । ३. न वि नज्जइ व०-मु० । ४. तेत्तीसा-प्रत्य० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166