Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६५३
रामपुव्वभव-सीतापव्वज्जाविहाणपव्वं -१०३/६५-९० एयाई चेव पुणो, महव्वयाई हवन्ति समणाणं । बहुपज्जयाई नरवइ !, संसारसमुद्दतरणाइं ॥७८॥ सावयधम्मं काऊण निच्छिओ लहइ सुरवरमहिड्डिं। समणो पुण घोरतवो, पावइ सिद्धि न संदेहो ॥७९॥ दुविहो वि तुज्झ सिट्ठो, धम्मो अणुओ तहेव उक्कोसो । एयाणं एक्कयर, गेण्हसु य ससत्तिजोगेणं ॥८०॥ तं मुणिवरस्स वयणं, सिरिचन्दो निसुणिऊण पडिबुद्धो । तो देइ निययरज्जं, सुयस्स धिइकन्तनामस्स ॥८१॥ मोत्तूण पणइणिजणं, रुयमाणं महुरमञ्जुलपलावं । सिरिचन्दो पव्वइओ, पासम्मि समाहिगुत्तस्स ॥८२॥ उत्तमवयसंजुत्तो, तिजोगधारी विसुद्धसम्मत्तो । चारित्त-नाण-दंसण-तव-नियमविभूसियसरीरो ॥८३॥ सज्झाय-झाणनिरओ, जिइन्दिओ समिइ-गुत्तिसंजुत्तो । सत्तभयविप्पमुक्को, सए वि देहे निरावेक्खो ॥८४॥ छट्ठ-ऽट्ठमाइएहिं, जेमन्तो मासखमणजोगेहिं । विहरड़ मुणी महप्पा, कुणमाणो जज्जरं कम्मं ॥८५॥ एवं भावियकरणो, सिरिचन्दो दढसमाहिसंजुत्तो । कालगओ उववन्नो, इन्दो सो बम्भलोगम्मि ॥८६॥ तत्थ विमाणे परमे, चूडामणिमउडकुण्डलाभरणो। 'सिरि-कित्तिलच्छिनिलओ, निदाहरविसन्निभसरीरो ॥८७॥ मणनयणहारिणीहिं, देवीहिं परिमिओ महिड्डीओ । भुञ्जइ विसयसुहं सो, सुराहिवो बम्भलोगत्थो ॥८८॥ एवं सो धणदत्तो, तुज्झ बिहीसण' ! कमेण परिकहिओ। संपइ साहेमि फुडं, घगयं वसुदत्तसेट्ठीणं ॥८९॥ नयरे मिणालकुण्डे, परिवसइ नराहिवो विजयसेणो । नामेण रयणचूला, तस्स गुणालंकिया भज्जा ॥१०॥ एतान्येव पुन महाव्रतानि भवन्ति श्रमणानाम् । बहुपर्यायाणि नरपते ! संसारसमुद्रतरणानि ॥७८॥ श्रावकधर्मं कृत्वा निश्चितो लभते सुरवरमहद्धिम् । श्रमणः पुनः घोरतपाः प्राप्नोति सिद्धि न संदेहः ॥७९॥ द्विविधोऽपि तव शिष्टो धर्मो ऽनुकस्तथैवोत्कृष्टः । एतयोरेकतरं गृहाण च स्वशक्तियोगेन ॥८०॥ तन्मुनिवरस्य वचनं श्रीचन्द्रो निश्रुत्य प्रतिबुद्धः । तदा ददाति निजराज्यं सुताय धृतिकान्तनाम्नः ॥८१॥ मुक्त्वा प्रणयिनिजनं रुदन्तं मधुरमञ्जुलप्रलापम् । श्रीचन्द्रः प्रव्रजितः पार्श्वे समाधिगुप्तस्य ॥८२॥ उत्तमव्रतसंयुक्तस्त्रियोगधारी विशुद्धसम्यक्त्वः । चारित्र-ज्ञान-दर्शन-तपोनियमविभूषित शरीरः ॥८३॥ स्वाध्यायध्याननिरतो जितेन्द्रियः समिति-गुप्तिसंयुक्तः । सप्तभयविप्रमुक्तः स्वेऽपि देहे निरपेक्षः ॥८४।। षष्टाष्टमादिभि जिनम्माणो मासक्षपणयोगैः । विहरति मुनि महात्मा क्रियमाणो जर्जरं कर्म ॥८५।। एवं भावितकरणः श्रीचन्द्रो दृढसमाधिसंयुक्तः । कालगत उत्पन्न इन्द्रः स ब्रह्मलोके ॥८६॥ तत्र विमाने परमे चूडामणिमुकुटकुण्डलाभरणः । श्री-कीर्ति-लक्ष्मीनिलयो निदाघरविसंनिभशरीरः ॥८७॥ मनोनयनहारिणिभि देविभिः परिवृतो महर्द्धिकः । भुनक्ति विषयसुखं सः सुराधिपो ब्रह्मलोकस्थः ॥८८॥ एवं स धनदत्तस्तव बिभीषण ! क्रमेण परिकथितः । संप्रति कथयामि स्फुटं प्रकटं वसुदत्तश्रेष्ठिनम् ॥८९॥ नगरे मृणालकुण्डे परिवसति नराधिपो विजयसेनः । नाम्ना रत्नचूला तस्य गुणालकिता भार्या ॥१०॥
१. सिरि-कन्तिल०-मु० । २.०ण मए वि परि०-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166