Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 85
________________ ६४१ रामधम्मसवणविहाणपव्वं -१०२/११७-१४४ ताणं चिय महिलाओ, वियसियवरकमलपत्तनेत्ताओ । सव्वङ्गसुन्दरीओ, कोमुइससिवयणसोहाओ ॥१३१॥ भुञ्जन्ति विसयसोक्खं, जं पुरिसा तत्थ भोगभूमीसु । कालं चिय अइदीहं, तं दाणफलं मुणेयव्वं ॥१३२॥ दाणं पुण दुवियप्पं, सुपत्तदाणं अपत्तदाणं च । नायव्वं हवइ सया, नरेण इह बुद्धिमन्तेणं ॥१३३॥ पञ्चमहव्वयकलिया, निच्चं सज्झाय-झाण-तवनिरया।धण-सयणविगयसङ्गा, ते पत्तं साहवो भणिया ॥१३४॥ सद्धा-सत्ती-भत्ती-विन्नाणेणं हवेज्ज जं दिन्नं । साहूण गुणधराणं, तं दाणं बहुफलं भणियं ॥१३५॥ तस्स पभावेण नरा, हेमवयाईसु चेव उववन्ना । भुञ्जन्ति विसयसोक्खं, वरतरुणीमज्झयारत्था ॥१३६॥ संजमरहियाण पुणो, जं दिज्जइ राग-दोसकलुसाणं । तं न हु फलं पयच्छइ, धणियं विउज्जमन्ताणं ॥१३७॥ एवं तु भोगभूमी, तुझं कहिया मए समासेणं । तह उज्जमेह संपइ, जेण निरुत्तेण पावेह ॥१३८॥ अन्तरदीवा मणुया, अट्ठावीसाविहा उसीहमुहा । उक्कोसेणं आउं, ताण य पलियट्ठमं भागं ॥१३९॥ वन्तरसुराण उवरिं, पञ्चविहा जोइसा तओ देवा । चन्दा सूरा य गहा, नक्खत्ता तारया नेया ॥१४०॥ एए भमन्ति मेलं, पयाहिणंता सहावतेयंसी । रइसागरोवगाढा, गयं पि कालं न याणन्ति ॥१४१॥ जोइसियसुराणुवरिं, कप्पो नामेण हवइ सोहम्मो । तह य पुणो ईसाणो, सणंकुमारो य माहिन्दो ॥१४२॥ बंभो कप्पो य तहा, लन्तयकप्पो य होइ नायव्वो। तह य महासुक्को वि य, तह अट्ठमओ सहस्सारो ॥१४३॥ तत्तो य आणओ पाणओ य तह आरणो मुणेयव्वो । कप्पो अच्चुयनामो, उत्तमदेवाण आवासो ॥१४४॥ तेषामेव महिला विकसितवरकमलपत्रनेत्राः । सर्वाङ्गसुन्दर्यः कौमुदीशशिवदनशोभाः ॥१३१।। भुञ्जन्ति विषयसुखं यत्पुरुषास्तत्र भोगभूमिषु । कालमेवातिदीर्घ तद्दानफलं मुणितव्यम् ॥१३२।। दानं पुन डैिविकल्पं सुपात्रदानमपात्रदानं च । ज्ञातव्यं भवति सदा नरेणेह बुद्धिमता ॥१३३।। पञ्चमहाव्रतकलिता नित्यं स्वाध्याय-ध्यान-तपोनिरताः । धनस्वजनविगतसङ्गास्ते पात्रं साधवो भणिताः ॥१३४॥ श्रद्धा-शक्ति-भक्ति विज्ञानेन भवेद्यदत्तम् । साधुभ्यो गुणधरेभ्यस्तद्दानं बहुफलं भणितम् ॥१३५॥ तस्य प्रभावेण नरा हेमवदादिष्वेवोत्पन्नाः । भुञ्जन्ति विषयसुखं वरतरुणीमध्यस्थाः ॥१३६।। संयमरहितेभ्यः पुन र्यद्दीयते राग-दोषकालुश्येभ्यः । तन्न खलु फलं प्रयच्छति गाढमप्युद्यमताम् ॥१३७॥ एवं तु भोगभूमिस्तव कथिता मया समासेन । तथोद्यच्छ संप्रति येन निश्चयेन प्राप्नुत ॥१३८॥ अन्तर्वीपा मनुष्या अष्टाविंशतिविद्यास्तु सिंहमुखाः । उत्कृष्टेनायुस्तेषां च पल्याष्टमं भागम् ॥१३९।। व्यन्तरसुराणामुपरि पञ्चविधा ज्योतिषस्ततो देवाः । चन्द्राः सूर्याश्च ग्रहा नक्षत्रास्तारका ज्ञेयाः ॥१४०॥ एते भ्रमन्ति मेरुं प्रदक्षिणयन्तः स्वभावतेजसः । रतिसागरावगाढा गतमपि कालं न जानन्ति ।।१४१।। ज्योतिषसुराणामुपरि कल्पो नाम्ना भवति सौधर्मः । तथा च पुनरीशानः सनत्कुमारश्च माहेन्द्रः ॥१४२॥ बह्मः कल्पश्च तथा लान्तककल्पश्च भवति ज्ञातव्यः । तथा च महाशुक्रोऽपि च तथाष्टमः सहस्रारः ॥१४३।। ततश्चानतः प्राणतश्च तथारणो मुणितव्यः । कल्पोऽच्युतनामोत्तमदेवानामावासः ॥१४४॥ १. ०यं पि विउज्ज०-मु० । २. य अह-मु० । Jain Education Interational For Personal & Private Use Only wwwjainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166