Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 83
________________ ६३९ रामधम्मसवणविहाणपव्वं -१०२/९१-११६ दाहिणउत्तरभागे, तस्स उ कुलपव्वया लवणतोयं । उभओ फुसन्ति सव्वे, कञ्चणवररयणपरिणामा ॥१०४॥ हिमवो य महाहिमवो, निसढो नीलो य रुप्पि सिहरी य । एएहिं विहत्ताइं, सत्तेव हवन्ति वासाइं ॥१०५॥ भरहं हेमवयं पुण, हरिवासं तह महाविदेहं च । रम्मय हेरण्णवयं, उत्तरओ हवइ एरवयं ॥१०६॥ गङ्गा य पढमसरिया, सिन्धू पुण रोहयिा मुणेयव्वा । तह चेव रोहियंसा, हरी नदी चेव हरिकन्ता ॥१०७॥ सीया वि य सीओया, नारी य तहेव होइ नरकन्ता । रुप्पयसुवण्णकूला, रत्ता रत्तावई भणिया ॥१०८॥ वीसं वक्खारगिरी, चोत्तीस हवन्ति रायहाणीओ । उत्तरदेवकुरूओ, सामलिजम्बूसणाहाओ ॥१०९॥ जम्बुद्दीवस्स ठिओ, चउग्गुणो तस्स धायई सण्डो । तस्स वि दुगुणपमाणं, पुक्खरदीवे हवइ अद्धं ॥११०॥ पञ्चसु पञ्चसु पञ्चसु, भरहेरवएसु तह विदेहेसु । भणियाउ कम्मभूमी, तीसं पुण भोगभूमीओ ॥१११॥ हेमवयं हरिवासं, उत्तरकुरु तह य हवइ देवकुरू । रम्मय हेरण्णवयं, एयाओ भोगभूमी ओ ॥११२॥ आउ-ठिईपरिमाणं, भोगो मिहुणाण जारिसो होइ । तं सव्वं संखेवं, भणामि निसुणेहि एगमणो ॥११३॥ नाणाविहरयणमई, भूमी कप्पहुमेसु य समिद्धा । मिहुणयकयाहिवासा, निच्चुज्जोया मणभिरामा ॥११४॥ गिह-जोइ-भूसणङ्गा, भोयण भायण तहेव वत्थना । चित्तरसा तुडियङ्गा, कुसुमङ्गा दीवियना य ॥११५॥ बहुरयणविणिम्माया, भवणदुमा अट्ठभूमिया दिव्वा । सयणासणसन्निहिया, तेएण निदाहरविसरिसा ॥११६॥ दक्षिणोत्तरभागे तस्य तु कुलपर्वता लवणतोयम् । उभयतः स्पृशन्ति सर्वे कञ्चनवररत्नपरिणामाः ॥१०४।। हिमवांश्च महाहिमवान्निषधो नीलश्च रुक्मि:शिखरी च । एतै विभक्तानि सप्तैव भवन्ति वर्षाणि ॥१०५।। भरतं हेमवन्तं पुन र्हरिवर्षं तथा महाविदेहं च । रम्यक् हिरण्यवन्तमुत्तरतो भवत्यैरवतम् ॥१०६॥ गडगा च प्रथमसरिता सिन्धः पना रोहिता मणितव्या । तथैव रोहितांशा हरी नद्येव हरिकान्ता ॥१०७॥ सीताऽपि च सीतोदा नारी च तथैव भवति नरकान्ता । रुप्य-सुवर्णकूला रक्ता रक्तावती भणिता ॥१०८॥ विंशति र्वक्ष्स्कार गिरय श्चतुस्त्रिंशद्भवन्ति राजधानयः । उत्तरदेवकुरवः शाल्मलीजम्बूसनाथाः ॥१०९।। जम्बूद्वीपस्य स्थितश्चतुर्गुणस्तस्य धातकीखण्ड: । तस्यापि द्विगुणप्रमाणं पुष्करद्वीपे भवत्यर्द्धम् ॥११०॥ पञ्चसु पञ्चसु पञ्चसु भरतैरवतेषु तथा विदेहेषु । भणिताः कर्मभूमयस्त्रिंशत्पुन भॊगभूमयः ॥१११॥ हेमवन्तं हरिवर्षमुत्तरकुरुस्तथा च भवति देवकुरुः । रम्यक् हेरण्यवतमेता भोगभूमयः ॥११२।। आयुस्थितिप्रमाणे भोगो मिथुनानां यादृशो भवति । तत्सर्वं संक्षेपं भणामि निश्रुग्वेकाग्रमनाः ॥११३॥ नानाविधरत्नमयी भूमिः कल्पद्रुमैश्च समृद्धा । मिथुनककृताधिवासा नित्योद्यता मनोभिरामा ॥११४॥ गृहिणॆति-भूषणाङ्गाः भोजनं भाजनं तथैव वस्त्राङ्गाः । चित्ररसास्त्रुटिताङ्गाः कुसुमाङ्गदिव्याङ्गाश्च ॥११५।। बहुरत्नविनिर्माता भवनद्रुमा अष्टभूमिका दिव्याः । शयनाऽऽसनसन्निहितास्तेजसा निदाघरविसदृशाः ॥११६।। १. हरी णई हवइ हरि-प्रत्य० । २. निसुणेह एगमणा-मु०। . Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166