Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 81
________________ ६३७ रामधम्मसवणविहाणपव्वं -१०२/६५-९० मुच्छागया विउद्धा, असिपत्तवणं तओ य संपत्ता । छिज्जन्ति आउहेहिं, उवरोवरि आवयन्तेहिं ॥७॥ छिन्नकर-चरण-जङ्घा, छिन्नभुया छिन्नकण्ण-नासोट्ठा । छिन्नसिर-तालु-नेत्ता, विभिन्नहियया महिं पडिया ॥७९॥ रज्जूहिं गलनिबद्धा, वलएऊणं च सामलिं पाव । कड्डिज्जन्ते य पुणो, कण्टयसंछिन्नभिन्नङ्गा ॥८०॥ केइत्थ कुम्भिपाए, पच्चन्ति अहोसिरा धगधगेन्ता । जन्तकरवत्तछिन्ना, अन्ने अन्नेसु खज्जन्ति ॥८१॥ असि-सत्ति-कणय-तोमर -सूल-मुसुंढीहिं भिन्नसव्वङ्गा । विलवन्ति धरणिपडिया, सीहसियालेहि खज्जन्ता ॥८२॥ एक्कं च तिण्णि सत्त य, दस सत्तरसं तहेव बावीसा । तेत्तीस उयहिनामा, आउं रयणप्पभादीसुं ॥८३॥ एवं अणुक्कमेणं, कालं पुढवीसु नरयमज्झगया । अणुहोन्ति महादुक्खं, निमिसं पि अलद्धसुहसाया ॥४४॥ सीउण्हछुहातण्हाइयाइं दुक्खाइं जाइ तेलोक्के । सव्वाइं ताई पावइ, जीवो नरए गरुयकम्मो ॥५॥ तम्हा इमं सुणेउं, फलं अधम्मस्स तिव्वदुक्खयरं । होह सुपसन्नहियया, जिणवरधम्मुज्जया निच्चं ॥८६॥ रयणप्पभाए भागे, उवरिल्ले भवणवासिया देवा । असुरा नाग सुवण्णा, वाउसमुद्दा दिसिकुमारा ॥८७॥ दीवा विज्जू थणिया, अग्गिकुमारा य होन्ति नायव्वा । भुञ्जन्ति विसयसोक्खं, एए देवीण मज्झगया ॥८८॥ चउसट्ठी चुलसीई, बावत्तरि तह य हवइ छन्नउई । छावत्तरि मो लक्खा , सेसाणं हवइ छण्हं पि ॥८९॥ एएसु य भवणेसु य, देवा संगीयवाइयरवेणं । निच्चं सुहियपमुइया, गयं पि कालं न याणन्ति ॥१०॥ मूगिता विबुद्धा असिपत्रवनं ततश्च संप्राप्ताः । छिद्यन्त आयुधैरुपरोपर्यापततद्भिः ॥७८।। छिन्नकरचरणजङ्वाच्छिन्नभुजाच्छिन्नकर्णनाशौष्ठाः । छिनशिरस्तालुनेत्रा विभिन्नहृदया महीं पतिताः ॥७९॥ रज्जुभिर्गलनिबद्धा वालयित्वा च शाल्मलीं पापा: । कृष्यन्ते च पुनः कण्टकसंच्छिन्नभिन्नाङ्गाः ।।८०॥ केऽत्र कुम्भिपाके पचन्त्यधोशिरसो धगधग्न्तः । यन्त्रकरपत्रच्छिन्ना अन्योन्यैः खाद्यन्ते ॥८१।। असि-शक्ति-कनक-तोमर-शूल-मुसुंढिभिभिन्नसर्वाङ्गाः । विलपन्ति धरणिपतिताः सिंहशृगालैः खाद्यमानाः ॥८२॥ एकं च त्रिणि सप्त च दश सप्तदशं तथैव द्वाविंशाति: । त्रयस्त्रिंशदुदधिनामाऽऽयू रत्नप्रभादिषु ॥८३॥ एवमनुक्रमेण कालं पृथिविषु नरकमध्यगता । अनुभवन्ति महादुःखं निमेषमप्यलब्धसुखाशयाः ॥८४|| शीतोष्णक्षुधातृष्णादीनि दुःखानि यानि त्रैलोक्ये । सर्वणि तानि प्राप्नोति जीवो नरके गुरुककर्मा ॥८५।। तस्मादिदं श्रुत्वा फलमधर्मस्य तीव्रदु:खकरम् । भवत सुप्रसन्नहृदया जिनवरधर्मोद्यता नित्यम् ॥८६॥ रत्नप्रभाया भाग उपरि भवनवासिनो देवाः । असुरा नागः सुवर्णा वायुसमुद्रा दिक्कुमाराः ॥८७|| द्वीपा विद्युत्स्तनिता अग्निकुमाराश्च भवन्ति ज्ञातव्याः । भुञ्जन्ति विषयसुखमेते देवीनां मध्यगताः ॥८८|| चतुषष्ठि श्चतुरशीति द्विसप्ततिस्तथा च भवति षण्नवति । षट्सप्तति लक्षा:शेषाणां भवति षण्णामपि ॥८९।। एतेषु च भवनेषु च देवाः संगीतवादितरवेण । नित्यं सुखितप्रमुदिता गतमपि कालं न जानन्ति ॥९०॥ १. रज्जूहि गलयबद्धा-मु० । २. ०र-मोग्गर-मुसुढीहि भि०-मु० । ३. ०यालेसु ख०-प्रत्य० । ४. निययं-मु० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166