Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 82
________________ ६३८ पउमचरियं ताणं अणन्तरोवरि, दीवसमुद्दा भवे असंखेज्जा । जम्बुद्दीवादया, एते उसयंभुरमणन्ता ॥११॥ एएसु वसन्ति सुरा, किन्नर-किंपुरिस-गरुड-गन्धव्वा । जक्खा भूयपिसाया, कीलन्ति य रक्खसा मुइया ॥१२॥ पुढवि-जल-जलण-मारुय-वणस्सई चेव थावरा एए । काया एक्को य पुणो, हवइ तओ पञ्चभेयजुओ ॥१३॥ एगिन्दियाउ जाव उ, जीवा पञ्चिन्दिया मुणेयव्वा । फरिस-रस-गन्ध-चक्खू-सोउवओगा बहुवियप्पा ॥१४॥ दुविहा थावरकाय, सुहुमा तह बायरा य नायव्वा । उभओ वि होन्ति दुविहा पज्जत्ता तह अपज्जत्ता ॥१५॥ जीवाणं उवओगो, नाणं तह दंसणं जिणक्खायं । नामं अट्ठवियप्पं, चउव्विहं दंसणं भणियं ॥१६॥ अण्डाउय-पोयाउय-जराउया गब्भजा इमे भणिया। सुर-णारओववाइय, सेसा संमुच्छिमा जीवा ॥१७॥ ओरालियं विउव्वं, आहारं तेजसं च कम्मइयं । सुहुमं परंपराए, गुणेहि संपज्जइ सरीरं ॥१८॥ धम्मा-ऽधम्मा-ऽऽगासं, कालो जीवो य पोग्गलेण समं । एयं तु हवइ दव्वं, छब्भेयं सत्तभङ्गजुयं ॥१९॥ एयं दव्वविसेसो, नरवइ ! कहिओ मए समासेणं । निसुणेहि भणिज्जन्तं, दीवसमुद्दाण संखेवं ॥१०॥ जम्बुद्दीवाईया, दीवा लवणाइया य सलिलनिही । एगन्तरिया ते पुण, दुगुणा दुगुणा असंखेज्जा ॥१०१॥ अन्ते संयभुरमणो, जम्बुद्दीवो उ होइ मज्झम्मि । सो जोयणाण लक्खं, पमाणओ मण्डलायारो ॥१०२॥ तस्स वि य हवइ मझे, नाहिगिरी मन्दरो सयसहस्सं । सव्वपमाणेणुच्चो, वित्थिण्णो दससहस्साई ॥१०३॥ तेषामनन्तरोपरि दीवसमुद्रा भवन्त्यसंख्येयाः । जम्बूद्वीपादय एते तु स्वयंभूरमणान्ताः ॥९१॥ एतेषु वसन्ति सुराः किन्नर-किम्पुरुष-गरुड-गान्धर्वाः । यक्षा भूतपिशाचाः क्रीडन्ति च राक्षसा मुदिताः ।।९२॥ पृथिवी-जल-ज्वलन-मरुद्वनस्पतय एव स्थावरा एते । काया एकश्च पुन भवति ततः पञ्चभेदयुतः ॥१३॥ एकेन्द्रिया यावत्तु जीवाः पञ्चेन्द्रिया मुणितव्याः । स्पर्श-रस-गन्ध-चक्षुः श्रोत्रोपयोगा बहुविकल्पाः ॥६४॥ द्विविधाः स्थावरकायाः सूक्ष्मास्तथा बादराश्च ज्ञातव्याः । उभयोऽपि भवतो द्विविधाः पर्याप्तास्तथापर्याप्ताः ॥९५।। जीवानामुपयोगो ज्ञानं तथा दर्शनं जिनाख्यातम् । ज्ञानमष्टविकल्पं चतुर्विधं दर्शनं भणितम् ॥१६॥ अण्डज-पोतज-जरायुजा गर्भजा इमे भणिताः । सुर-नारका औपपातिकाः शेषाः समुच्छिमा जीवाः ॥९७॥ औदारिकं वैक्रियमाहारं तैजसं च कार्मिकम् । सूक्ष्म परंपरया गुणैः संपद्यते शरीरम् ॥९८।। धर्माऽधर्माऽकाशं कालो जीवश्च पुद्गलेन समम् । एतत्तु भवति द्रव्यं षड्भेदं सप्तभङ्गयुतम् ॥९९॥ एतद्रव्यंविशेषो नरपते ! कथितो मया समासेन । निश्रुणु भण्यमानं द्वीप-समुद्राणां संक्षेपम् ॥१००॥ जम्बूद्वीपादयो द्वीपा लवणादयश्च सलिलनिधयः । एकान्तरितास्ते पुन द्विगुणा असङ्ख्येयाः ॥१०१।। अन्ते स्वयंभूरमणो जम्बुद्वीपस्तु भवति मध्ये । स योजनानां लक्षं प्रमाणतो मण्डलाकारः ॥१०२॥ तस्यापि च भवति मध्ये नाभिगिरि मन्दर: शतसहस्रम् । सर्वप्रमाणेनोच्चो विस्तीर्णो दश सहस्राणि ॥१०३॥ १. उ-प्रत्य० । २. सुर-नारय उववाया, इमे य सम्मु०-मु० । ३. ०ज्जन्ता दीव-समुद्दा उ सं०-मु० । ४. हवइ-मु० । Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166