Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 80
________________ ६३६ मेरुरिस्स अहत्था, सत्तेव हवन्ति नरयपुहवीओ । रयणप्पहाइयाओ, जीवाणं दुक्खजणणीओ ॥६५॥ रयणप्पभा य सक्कर-वालुय - पङ्कप्पभा य धूमपभा । तत्तो तमा तमतमा, सत्तमिया हवइ अघोरा ॥६६॥ तीसा य पन्नवीसा पणरस दस चेव होन्ति लक्खाओ । तिण्णेक्कं पञ्चणं, पञ्चेव अणुत्तरा नरया ॥६७॥ एए चउरासीई, लक्खा सीमन्तयाइया घोरा । खर- फरुस - चण्डवाया, ससि - सूरविवज्जिया भीमा ॥६८॥ दसतिगअहिया एक्काहिया य नव सत्त पञ्च तिण्णेक्का । नरइंदए कमो खलु, ओसरमाणो उ रयणाए ॥ ६९ ॥ अउणावन्नं नरया, सेढी सीमन्तयस्स पुव्वेणं । चउसु वि दिसासु एवं, अट्ठद्वं चेव परिहाणी ॥७०॥ चत्तालीसट्ठहिया, सत्त य छप्पञ्च तह य चत्तारि । अवसरमाणा य पुणो, जाव च्चिय अप्पइट्ठाणो ॥७१॥ तंत्तायससमफरिसा, दुग्गन्धा वज्जसूइ अइदुगमा । सीउण्हवेयणा वि य, करवत्त - सिवत्तजन्ता य ॥७२॥ रस-फरिसवसगया जे, पावपरा विगयधम्मसब्भावा । ते च्चिय पडन्ति नरए, आयसपिण्डं पिव जलोहे ॥७३॥ हिंसा - ऽलिय- चोरिक्काइएसु परजुवइसेवणाईसु । पावं कुणन्ति जे वि हु, भीमं वच्चन्ति ते नरयं ॥७४॥ सयमेव पावकारी, परं च कारेन्ति अणुमयन्ती य । तिव्वकसायपरिगया, पडन्ति जीवा धुवं नरए ॥७५॥ ते तत्थ समुववन्ना, नरए दित्तग्गिवेयणा पावा । डज्झन्ति आरसन्ता, वलवलणं चेव कुणमाणा ॥७६॥ तत्तो य अग्गिभीया, वेयरणि जन्ति अइतिसाभूया । पाइज्जन्ति रंडन्ता, तत्तं खारोदयं दुरहिं ॥७७॥ मेरुगिरेरधःस्थाः सप्तैव भवन्ति नरकपृथ्व्यः । रत्नप्रभादिका जीवानां दुःखजनन्यः ||६५ ॥ रत्नप्रभा च शर्करा - वालुका - पङ्कप्रभाश्च धूम्रप्रभा । ततस्तमा तमस्तमा सप्तमी भवत्यतिघोरा ॥६६॥ त्रिंशच्च पञ्चविंशतिः पञ्चदश दश एव भवन्ति लक्षाः । त्रिण्येकं पञ्चोनं पञ्चैवानुत्तरा नरकाः ||६७|| एते चतुरशीति र्लक्षा: सीमन्तकादयः घोराः । खर- परुष - चण्डवाताः शशिसूर्यविवर्जिता भीमाः ॥ ६८ ॥ दशत्रिकाधिकैकाधिकारच नव सप्त पञ्च त्रिण्येकाः । नरकेन्द्रस्य क्रमः खल्ववसर्प्यमाणास्तु रत्नायाः ॥६९॥ एकोनपञ्चासन्नरकाः श्रेणी सीमन्तस्य पूर्वेण । चतुर्ष्वपि दिक्षु एवमष्टाष्टमेव परिहाणि ॥७०॥ चत्वारिंशदष्टाधिका सप्त च षट्पञ्च च चत्वारि । अवसर्प्यमाणाश्च पुन र्यावदेवाप्रतिष्ठानः ॥ ७१ ॥ तप्तायः समस्पर्शा दुर्गन्धा वज्रसूच्यतिदुर्गमाः । शीतोष्णवेदना अपि च करपत्राऽसिपत्रयन्त्राश्च ॥७२॥ रसस्पर्शवशगता ये पापपरा विगतधर्मसद्भावाः । त एव पतन्ति नरक आयसपिण्डमिव जलौघे ॥७३॥ हिंसाऽलिकचोरिकादिभिः परयुवतिसेवनादिभिः । पापं कुर्वन्ति येऽपि हु भीमं व्रजन्ति ते नरकम् ॥७४॥ स्वयमेव पापकारिणः परं च कारयन्त्यनुमन्यन्ते च । तीव्रकषायपरिगताः पतन्ति जीवा ध्रुवं नरके ॥७५॥ ते तत्र समुपपन्ना नरके दिप्ताग्नि वेदनाः पापाः । दहयन्त आरसन्तो वलवलनमेव क्रियमाणाः ॥७६॥ ततश्चाग्निभीता वैतरणिं यान्त्यतितृषीभूता । पाय्यन्ते रटन्तस्तप्तं क्षारोदकं दुरभिम् ॥७७॥ १. ०स्स व ट्ठिा स० - प्रत्य० । २. ०न्ति नरकाउ । ति० मु० । ३. ०परिणया-मु० । Jain Education International पउमचरियं For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166