Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६३५
रामधम्मसवणविहाणपव्वं -१०२/३८-६४ अह भाणिउं पयत्तो, मह घरिणी विमलसुद्धचारित्ता । देवेहि पाडिहेरं, किं व कयं एत्थ वि सढेहिं ? ॥५२॥ सीयं विलुत्तकेसि, जइ देवा मह लहुं न अप्पेन्ति । देवाण अदेवत्तं, करेमि सिग्धं न संदेहो ॥५३॥ को इच्छइ मरिउंजे ? कस्स कयन्तेण सुमरियं अज्जं? । जो मज्झ हिययइटुं, धरेइ पुरिसो तिहुयणम्मि ॥५४॥ जइ वि य विलुत्तकेसी, अज्जाणं तत्थ मज्झयारत्था । तह वि य आणेमि लहुं, वइदेहिं संगयसरीरं ॥५५॥ एयाणि य अन्नाणि य, जंपन्तो लक्खणेण उवसमिओ । पउमो नरवइसहिओ, साहुसयासं समणुपत्तो ॥५६॥ सरयरविसरिसतेयं, दट्टणं सयलभूसणं रामो । ओयरिय गयवराओ, पणमइ तं चेव तिविहेणं ॥५७॥ पउमो पुत्तेहिं समं, उवविट्ठो, मुणिवरस्स पासंमि । चन्दा-ऽऽइच्चसमग्गो, सुराण ईसो इव जिणस्स ॥५८॥ अन्ने वि नरवरिन्दा, लच्छीहरमाइया जिणं नमिउं । उवविट्ठा धरणियले, पुव्वनिविडेसु देवेसु ॥५९॥ आहरणवज्जिया वि य, सियवत्थनियंसणी जणयधूया। अज्जाहि समं रेहइ, तारासु व सयलससिलेहा ॥६०॥ सुर-मणुय-खेयरेहिं, उवविढेहिं तओ सयलनाणी । सिस्सेण पुच्छिओ सो, जिणधम्मं अभयसेणेणं ॥६१॥ विउलं निउणं च तहा, तच्चत्थं सुहनिबोहणं धम्मं । साहेइ मुणिवरिन्दो, जलहरगम्भीरनिग्योसो ॥६२॥ एत्थ अणन्ताणन्ते, आगासे सासओ सहावत्थो । लोगो तिभेयभिन्नो, हवइ च्चिय तालसंठाणो ॥६३॥ वेत्तासणयसरिच्छो, अहलोगो चेव होइ नायव्यो । झल्लरिनिहो य मज्झे, उवरिं पुण मुरवसंठाणो ॥६४॥
अथ भणितुं प्रवृत्तो मम गृहिणी विमलशुद्धचारित्रा । देवैः प्रातिहार्यं किं वा कृतमत्रापि शठैः ? ॥५२॥ सीतां विलुप्तकेशी यदि देवा मम लघु नार्पयन्ति । देवानामदेवत्वं करोमि शीघ्रं न संदेहः ॥५३॥ क इच्छति मर्तुं ये ? कस्य कृतान्तेन स्मारितमद्य । यो मम हृदयेष्टयं धारयति पुरुषस्त्रिभुवने ॥५४॥ यद्यपि च विलुप्तकेश्यार्याणां तत्र मध्यस्था । तथापि चानयामि लघु वैदेहिं संयतशरीराम् ।।५५।। एतानि चान्यानि च जल्पन् लक्ष्मणेनोपशामितः । पद्मो नरपतिसहितः साधुसकाशं समनुप्राप्तः ॥५६।। शरदरविसदृशतेजसं दृष्ट्वा सकलभूषणं रामः । अवतीर्य गजवरात्प्रणमति तमेव त्रिविधेन ॥५७|| पद्मः पुत्रैः सममुपविष्टो मुनिवरस्यपार्श्वे । चन्द्रादित्यसमग्रः सुराणामीश इव जिनस्य ॥५८॥ अन्येऽपि नरवेन्द्रा लक्ष्मीधरादयो जिनं नत्वा । उपविष्टा धरणीतले पूर्वनिविष्टेषु देवेषु ॥५९॥ आभरणवर्जिताऽपि च श्वेतवस्त्रनिवसना जनकदुहिता । आर्याभिः समं शोभते ताराभिरिव सकलशशिलेखा ॥६०॥ सुर-मनुष्य-खेचरैरुपविष्टैस्ततः सकलज्ञानी । शिष्येण पृष्टः स जिनधर्ममभयसेनेन ॥६१॥ विपुलं निपुणं च तथा तथ्यार्थं सुखनिबोधनं धर्मम् । कथयति मुनिवरेन्द्रो जलधरगम्भीरनिर्घोषः ॥६२॥ अत्राननन्तानन्ते आकाशे शाश्वतः स्वभावस्यः । लोकस्त्रिभेदभिन्नो भवत्येव तालसंस्थानः ॥६३।। वेत्रासनसदृशोऽधोलोक एव भवति ज्ञातव्यः । झल्लरीनिभश्च मध्य उपरि पुनर्मुरजसंस्थानः ॥६४॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166