Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६३४
पउमचरियं महिलाए सहस्साइं, अट्ठ ममं ताण उत्तमा भद्दे ! । अणुहवसु विसयसोक्खं, मज्झ वि आणं तुम देन्ती ॥३८॥ पुप्फविमाणारूढा, खेयरजुवतीसु परिमिया कन्ते ! । वन्दसु जिणभवणाई, मए समं मन्दरादीणि ॥३९॥ बहुदोसस्स मह पिए !, कोवं मोत्तूण खमसुदुच्चरियं । अणुहवसु सलाहणियं, सुरलोयसमं विसयसोक्खं ॥४०॥ तो भणइ पई सीय, नरवइ ! मा होहि एव उव्विग्गो। न य कस्सइ रुट्ठा हं, एरिसयं अज्जियं पुव्वं ॥४१॥ न य देव ! तुज्झ रुट्ठा, न चेव लोयस्स अलियवाइस्स । पुव्वज्जियस्स राहव !, रुट्ठा हं निययकम्मस्स ॥४२॥ तुझ पसाएण पहू, भुत्ता भोया सुरोवमा विविहा । संपइ करेमि कम्म, तं जेण न होमि पुण महिला ॥४३॥ इनदधणु-फेणबुब्बुयसमेसु भोएसु दुरभिगन्धेसु । किं एएसु महाजस, कीरइ बहुदुक्खजणएसु ॥४४॥ बहुजोणिसयसहस्सा, परिहिण्डन्ती अहं सुपरिसन्ता । इच्छामि दुक्खमोक्खं, संपइ जिणदेसियं दिक्खं ॥४५॥ एव भणिऊण सीया, अहिण वसोहा करेण वरकेसे । उप्याड निययसिरे, परिचत्तपरिग्गहारम्भा ॥४६॥ मरगयभिङ्गङ्गनिभे, केसे ते पेच्छिऊण पउमाभो । मुच्छानिमीलियच्छो, पडिओ धरणीयले सहसा ॥४७॥ जाव य आसासिज्जइ, पउमाभो चन्दणाइदव्वेहिं । ताव मुणिसव्वगुत्तो, दिक्खिय अज्जाणमप्पेइ ॥४८॥ जाया महव्वयधरी, चत्तेक्कपरिग्गहा समियपावा । मयहरियाए समाणं, गया य मुणिपायमूलम्मि ॥४९॥ गोसीसचन्दणाइसु, आसत्थो राहवो निरिक्खेइ । सीयं अपेच्छमाणो, रुट्ठो आरुहइ मत्तगयं ॥५०॥ ऊसियसियायवत्तो, सललियधुव्वन्तचामराजुयलो । परिवारिओ भडेहिं, नज्जइ इन्दो व्व देवेहिं ॥५१॥
महिलानां सहस्राण्यष्टौमम तासामुत्तमा भद्रे ! । अनुभव विषयसुखं ममाप्याज्ञां त्वं ददन्ती ॥३८॥ पुष्पकविमानारुढा खेचरयुवतिभिः परिवृता कान्ते ! । वन्दस्व जिनभवनानि मया समं मन्दरादीनि ॥३९।। बहुदोषा मह्यं प्रिये ! कोपं मुक्त्वा क्षमस्व दुश्चरितम् । अनुभव श्लाघनीयं सुरलोकसमं विषयसुखम् ॥४०॥ तदा भणति पति सीता नरपते ! मा भव एवमुद्विग्नः । न च कस्यचिद्रुष्टाऽहमेतादृशमर्जितं पूर्वम् ॥४१॥ न च देवा तव रुष्टा न चैव लोकस्यालिकवादिनः । पूर्वार्जितस्य राघव ! रुष्टाहं निजकर्मणः ॥४२॥ तव प्रसादेन प्रभो ! भुक्ता भोगा:सुरोपमा विविधाः । संप्रति करोमि कर्म तद्येन न भवामि पुन महिला ॥४३॥ इन्द्रधनुफेनबुबुदसमै भॊगै र्दुरभिगन्धैः । किमेतै महायश ! क्रियते बहुदु:खजनकैः ॥४४॥ बहुयोनिशतसहस्राः परिहिण्डन्त्यहं सुपरिश्रान्ता । इच्छामि दुःखमोक्षां संप्रति जिनदेशितां दिक्षाम् ॥४५॥ एवं भणित्वा सीताऽभिनवशोभान करेण वरकेशान् । उत्पातयति निजशिरस परित्यक्तपरिग्रहाऽऽरम्भा ॥४६॥ मरकतभृङ्गाङ्गनिभान्केशांस्तान् दृष्ट्वा पद्माभः । मू»निमिलाक्षः पतितो धरणीतले सहसा ॥४७॥ यावच्चाश्वास्यते पद्माभश्चन्दनादिद्रव्यैः । तावन्मुनिसर्वगुप्तो दिक्षित्वार्याणामर्पयति ॥४८॥ जाता महाव्रतधरी त्यक्तैकपरिग्रहा शमितपापा । महत्तरया समानं गताश्च मुनिपादमूले ॥४९॥ गोशीर्षचन्दनादिभिराश्वास्तो राघवो निरीक्षते । सीतामपश्यन् रुष्ट आरोहति मत्तगजम् ।।५०॥ उच्छ्रितश्वेतातपत्रः सललितधुर्णच्चामरयुगलः । परिवारितो भटै आयते इन्द्र इव देवैः ॥५१॥ १.०वसोया क०-प्रत्य० । २. आस(सि)त्तो-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166