Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 76
________________ ६३२ पउमचरियं अइचवलचञ्चलाओ, सव्वत्तो विप्फुरन्ति जालाओ। सोयामणीउ नज्जइ, गयणयले उग्गतेयाओ ॥१२॥ एवंविहम्मि जलणे, पज्जलिए उट्ठिया जणयधूया। काऊण काउसग्गं, थुणइ जिणे उसभमाईए ॥१३॥ सिद्धा य तहायरिया, साहू जगविस्सुए उवज्झाए । पणमइ विसुद्धहियया, पुणो य मुणिसुव्वयं सिरसा ॥१४॥ एए नमिऊण महापुरिसा तो भणइ जणयनिवतणया । निसुणन्तु लोगवाला, सच्चेणं साविया सव्वे ॥१५॥ जइ मण-वयण-तणूणं, रामं मोत्तूण परनरो अन्नो । सिविणे वि य अहिलसिओ, तो डहउ ममं इमो अग्गी ॥१६॥ अह पुण मोत्तूण पई, निययं अन्नो न आसि मे हियए । तो मा डहउ हुयवहो, जइ सीलगुणस्स माहप्पं ॥१७॥ सा एव जंपिऊणं, तओ पविट्ठाऽलणं जणयधूया । जायं जलं सुविमलं, सुद्धा दढसीलसंपत्ता ॥१८॥ न य दारुयाणि न तणं, न य हुयवहसन्तिया उइङ्गाला। नवरं आलोइज्जइ, वावी सच्छच्छजलभरिया ॥१९॥ भेत्तूण धरणिवटुं, उच्छलियं तं जलं गुलुगुलेन्तं । वियडगभीरावत्तं, संघट्टद्वेन्तफेणोहं ॥२०॥ झगझगझगत्ति कत्थइ, अन्नत्तोदिलिदिलिन्तसद्दालं । पवहइ जलं सुभीमं, उम्मग्गप यट्टकल्लोलं ॥२१॥ जाव य खणन्तरेक्वं, ताव च्चिय खुहियसागरसमाणं । सलिलं कडिप्पमाणं, जायं च तओ थणाणुवरि ॥२२॥ सलिलेण तओ लोगो, सिग्धं चिय वुब्भिउं समाढत्तो । विज्जाहरा वि सव्वे, उप्पइया नहयलं तुरिया ॥२३॥ वरसिप्पिएसु वि कया, संखुभिया तत्थ मञ्चसंघाया। ताहे जणो निरासो, वुब्भंतो विलविउं पत्तो ॥२४॥ अतिचपलचञ्चलाः सर्वतो विस्फुरन्ति ज्वालाः । सौदामिन्यो ज्ञायते गगनतल उग्रतेजसः ॥१२॥ एवंविधे ज्वलने प्रज्वलिते उत्थिता जनकदुहिता । कृत्वा कायोत्सर्गं स्तौति जिनान् ऋषभादीन् ॥१३॥ सिद्धांश्च तथाचार्यान् साधून् जगद्विश्रुतानुपाध्यायान् । प्रणमति विशुद्धहृदया पुनश्च मुनिसुव्रतं शिरसा ॥१४॥ एतान्नत्वा महापुरुषांस्तदा भणति जनकनृपतनया। निश्रुण्वन्तु लोकपाला: ! सत्येन शापिताः सर्वे ॥१५॥ यदि मनोवचन-तनूभी रामं मुक्त्वा परनरोऽन्यः । स्वप्नेऽपि चाभिलषितस्तदा दहतु ममायमग्निः ॥१६।। अथ पुन र्मुक्त्वा पतिं निजकमन्यो नासीन्मे हृदये । तदा मा दहतु हुतवहो यदि शीलगुणस्य माहात्म्यम् ॥१७॥ सैवं जल्पित्वा ततः प्रविष्टाऽनलं जनकदुहिता । जातं जलं सुविमलं शुद्धा दृढशीलसंप्राप्ता ॥१८॥ न च दारुकाणि न तृणं न च हुतवहसत्कास्त्वङ्गाराः । नवरमालोक्यते वापी स्वच्छजलभृता ॥१९॥ भित्वा धरणीपृष्टमुच्छलितं तज्जलं गुडगुडन्तम् । विकटगम्भीरावर्त संघटोत्तिष्ठत्फणौघम् ॥२०॥ झगझगझगेति कुत्रचिनदन्यतो दिलिदिलिच्छब्दवत् । प्रवहति जलं सुभीममुन्मार्गप्रवृत्तकल्लोलम् ॥२१॥ यावच्च क्षणान्तरमेकं तावदेव क्षुभितसागरसमानम् । सलिलं कटिप्रमाणं जातं च ततः स्तनोपरि ॥२२॥ सलिलेन ततो लोक: शीघ्रमेव ब्रूडितुं समारब्धः । विद्याधरा अपि सर्वे उत्पतिता नभस्तलं त्वरिताः ॥२३॥ वरशिल्पिभिरपि कृताः संक्षुभितास्तत्र मञ्चसंघाताः । तदा जनो निराशो ब्रूडन् विलपितुं प्राप्तः ॥२४॥ १. दाऊण-प्रत्य० । २. ०संपन्ना-प्रत्य० । ३. ०पलोट्ट०-प्रत्य० । ४. ०तो लविउमाढत्तो-मु० । Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166