Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 75
________________ १०२. रामधम्मसवणविहाणपव्वं तं पेच्छिऊण वाविं, तणकट्ठसुपूरियं अइमहन्ती । पउमो समाउलमणो, चिन्तेइ बहुप्पयाराई ॥१॥ कत्तो हं वइदेहि, पेच्छिस्सं विविहगुणसमाइण्णं । नियमेण एत्थ मरणं, पाविहिइ हुयासणे दित्ते ॥२॥ जंपिहिइ जणो सव्वो, जह एसा जयणंदणा सीया । अववायजणियदुक्खा, मया य जलणं पविसिऊणं ॥३॥ तइया हीरन्तीए, नेच्छन्तीए य सीलकलियाए । लङ्काहिवेण सीसं, किं न लुय मण्डलग्गेणं ? ॥४॥ एवंविहाए मरणं, जइ होन्तं तत्थ जणयतणयाए । निव्वडिओ सीलगुणो, होन्तो य जसो तिहुयणम्मि ॥५॥ अहवा जं जेण जहा, मरणं समुवज्जियं सयललोए । तं तेण पावियव्वं, नियमेण न अन्नहा होइ ॥६॥ एयाणि य अन्नाणि य, चिंतन्तो जाव तत्थ पउमाभो । चिट्ठइ ताव हुयवहो, पज्जलिऊणं समाढत्तो ॥७॥ चण्डाणिलाहएणं, धूमेणं बहलकज्जलनिभेणं । छन्नं चिय गयणयलं, पाउसकाले व्व मेहेहिं ॥८॥ असमत्थो च्चिय दटुं, तहाविहं मेहिलीए उवसग्गं । सिग्घं कियालुयमणो, दिवायरो कत्थवि पलाणो ॥९॥ धगधगधगेन्तसद्दो, पज्जलिओ हुयवहो कणयवण्णो । गाउयपरिमाणासु य ,जालासु नहं पदीवेन्तो ॥१०॥ किं होज्ज दिणयरसयं, समुग्गय ? किं व महियलं भेत्तुं । उप्पायनगवरिन्दो, विणिग्गओ दुस्सहपयावो ॥११॥ || १०२. रामधर्मश्रवणविधानपर्वम् । तां दृष्ट्वा वापिं तृणकाष्टसुपूरितामतिमहतीम् । पद्मः समाकुलमनाश्चिन्तयति बहुप्रकाराणि ॥१॥ कुतोऽहं वैदेहीं द्रक्ष्यामि विविधगुणसमाकीर्णाम् । नियमेनात्र मरणं प्राप्स्यति हुताशने दीप्ते ॥२॥ जल्पिस्यति जनः सर्वो यथैषा जनकनन्दना सीता । अपवादजनितदुःखा मृता च ज्वलनं प्रविश्य ॥३॥ तदा ह्रीयमाण्या नेच्छन्त्याश्च शीलकलितायाः । लङ्काधिपेन शीर्ष किं न लुतं मण्डलाग्रेण ? ॥४॥ एवंविधाया मरणं यद्यभविष्यत्तत्र जनकतनयायाः । निवर्तितः शीलगुणोऽभविष्यच्च यशस्त्रिभुवने ॥५॥ अथवा यद्येन यथा मरणं समुपार्जितं सकललोके । तत्तेन प्राप्तव्यं नियमेन नान्यथा भवति ॥६॥ एतानि चान्यानि च चिन्तयन् यावत्तत्र पद्माभः । तिष्ठति तावद्धतवह: प्रज्वलितुं समारब्धः ॥७॥ चण्डानिलाहतेन धूम्रण बहलकज्जलनिभेन । छनमेव गगनतलं प्रावृट्काले इव मेघैः ॥८॥ असमर्थ एव दृष्टुं तथाविधं मैथिल्या उपसर्गम् । शीघ्रं कृपालुमना दिवाकरः कुत्रापि पलायनः ॥९॥ धगधगधगच्छब्दः प्रज्वलितो हुतवह: कनकवर्णः । गव्यूतपरिमाणाभिश्च ज्वालाभिर्नभः प्रदीपयन् ॥१०॥ किं भवेद्दिनकरशतं समुद्गतं ? किं वा महितलं भित्वा । उत्पातनगवरेन्द्रो विनिर्गतो दुःषहप्रतापः ॥११॥ १. ०महन्तं-प्रत्य० । २. व्यनंदिणी-मु० । ३. मत्थो इव दटुं तहाविहं महिलियाए उ०-मु०। ४. सिग्धं दयालुय०म० । For Personal & Private Use Only Jain Education Intemational www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166