Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६२९
देवागमविहाणपव्वं -१०१/३९-६४ पूरेह इन्धणेहिं, कालागुरु-चन्दणाई चूलेहं । चण्डं जालेह लहुं, वावीए सव्वओ अग्गि ॥५२॥ जं आणवेसि सामिय!, भणिऊणं एव किंकरगणेहिं । तं चेव वाविमाई, कम्मं अणुचिट्ठियं सव्वं ॥५३॥ एयन्तरम्मि सेणिय !, तं रत्तिं सयलभूसणमुणिस्स । जणिओ च्चिय उवसग्गो, परभववेरीण उज्जाणे ॥५४॥ विज्जुवयणाववाए, पावाए रक्खसीए घोराए । जह तीए तस्स जणियं, दुक्खं तं सुणसु एगमणो ॥५५॥ गुञ्जाविहाणनयरं, उत्तरसेढीए अस्थि वेयड्डे। तं सीहविक्कमनिवो, भुञ्जइ विज्जाहरो सूरो ॥५६॥ तस्स सिरी वरमहिला, पुत्तो वि सयलभूसणो नामं । परिणेइ सो कुमारो, अट्ठ सयाई वरतणूणं ॥५७॥ अह तस्स अग्गमहिसी, गुणकलिया किरणमण्डला नामं । निययं मेहुणयं सा, अहियं अहिलसइ हेमसिहं ॥५८॥ तं पेच्छिऊण सहसा, रुट्ठो च्चिय सयलभूसणो अहियं । महुरक्ख रहिं सो पुण, उवसमिओ सेसमहिलासु ॥५९॥ अह अन्नया कयाई, तेण समं किरणमण्डला सइया । नाया य धाडिया पुण, रुटेणं नरवरिन्देणं ॥६०॥ संवेयसमावन्नो, पव्वइओ सयलभूसणो राया। मरिऊण सा वि जाया, विज्जुमुही रक्खसी घोरा ॥६१॥ भिक्खर्टी विहरन्तस्स तस्स सा रक्खसी महापावा । छेत्तूण आलणाओ, हत्थि तो कुणइ उवसग्गं ॥१२॥ गिहदाहं रयवरिसं, पहे य हुकण्टयाण पक्खिवणं । पडिमागयस्स उ तहा, गिहसंधिं छिन्दिउं तस्स ॥६३॥ चोरो काऊण तओ, बद्धो साहू पुणो य परिमुक्को । मज्झण्हदेसयाले, पविसइ नयरंच भिक्खटुं ॥४॥ पूरयतेन्धनैः कालागुरुचन्दनादिचूलैः । चण्डं ज्वालयत लघु वाप्यां सर्वतोऽग्निम् ॥५२॥ यदाज्ञापयसि स्वामिन् । भणित्वैवं किंकरगणैः । तदेव वाप्यादयः कर्ममनुचेष्टितं सर्वम् ।।५३।। एतदन्तरे श्रेणिक ! तां रात्रि सकलभूषणमुनेः । जनित एवोपसर्गः परमवैरिणोद्याने ॥५४॥ विद्यद्वदनानामया पापया राक्षस्या घोरया । यथा तया तस्य जनितं दुःखं तच्छृण्वेकानमनाः ॥५५॥ गुञ्जाभिधाननगरमुत्तरश्रेण्यामस्ति वैताढ्ये । तं सिंहविक्रमनृपो भुनक्ति विद्याधरः शूरः ॥५६॥ तस्य श्री वरमहिला पुत्रोऽपि च सकलभूषणो नाम । परिणेति स कुमारोऽष्ट शतानि वरतनूनाम् ॥५७।। अथ तस्याग्रमहिषी गुणकलिता किरणमण्डला नाम । निजकं मैथुनकं साधिकमभिलषति हेमसिंहम् ॥५८॥ तं दृष्ट्वा सहसा रुष्ट एव सकलभूषणोऽधिकम् । मधुराक्षरैः स पुनरुपशामितः शेषमहिलाभिः ॥५९॥ अथान्यदा कदाचित्तेन समं किरणमण्डला सुप्ता । ज्ञाता च घाटिता पुना रुष्टेन नरवरेन्द्रेण ॥६०॥ संवेगसमापन्नः प्रव्रजितः सकलभूषणो राजा । मृत्वा साऽपि जाता विद्युन्मुखी राक्षसी घोरा ॥६१॥ भिक्षार्थं विहरतस्तस्य सा राक्षसी महापापा । छित्वाऽऽलानाद्धस्तिनं तदा करोत्युपसर्गम् ।।६२॥ गृहदाहं रजोवर्षं पथे च बहुकण्टकानां प्रक्षेपणम् । प्रतिमागतस्य तु तथा गृहसंधि छित्वा तस्य ॥६३॥ चौरः कृत्वा ततो बद्धः साधुःपुनश्च परिमुक्तः । मध्याह्नदेशकाले प्रविशति नगरं च भिक्षार्थम् ॥६४|| १. ०इपूलेहि-प्रत्य० । २. कम्मं च अणुट्ठियं-मु० । ३. ०णाविवाए-प्रत्य० । ४. जह तस्स तीए दुक्खं जणियं तं सुणह एयमणो-प्रत्य० । ५. ०हरो वलिओ-प्रत्य० । ६. भूसणो तीसे । प०-प्रत्य० । ७. ०क्खरेसु सो-मु०। ८. मुइया-प्रत्य० । ९. पम्मुक्को-प्रत्य० । १०. फईनो दिकरो।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166