Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६२७
देवागमविहाणपव्वं -१०१/१२-३८ सुग्गीवं जणयसुयं, बिहीसणं केइ तत्थ हणुवन्तं । पेच्छन्ति विम्हियमणा, चन्दोयरनन्दणं अन्ने ॥२५॥ रामस्स सन्नियासं, तत्थरियन्तीए जणयधूयाए । सह पत्थिवेहिं अग्धं, विहेइ लच्छीहरो विहिणा ॥२६॥ दट्ठण आवयंति, सीयं चिन्तेइ राहवो एत्तो । कह उज्झिया वि न मया, एसा सत्ताउले रण्णे ? ॥२७॥ काऊण अञ्जलिउडं, पणिवइया राहवस्स चलणेसु । सीया बहुप्पयारं, परिचिन्तन्ती ठिया पुरओ ॥२८॥ तं भणइ पउमनाहो, मा पुरओ ठाहि मज्झ वइदेहि ! ।अवसरसु पेच्छिउंजे, न य हं तीरामि गयलज्जो ॥२९॥ लङ्काहिवस्स भवणे, अन्तेउरपरिमिया बहू दिवसे । तत्थ तुमं परिवसिया, न य हं जाणामि ते हिययं ॥३०॥ सीया पई पवुरुत्ता, तुह सरिसो नत्थि निट्टरो अन्नो । पाययपुरिसो व्व जहा, ववससि अइदारुणं कम्मं ॥३१॥ दोहलछम्मेण अहं, जंसि तुमे छड्डिया महारणे । तं राहव ! अणुसरिसं, किं ते अइनिट्ठरं कम्मं ? ॥३२॥ जइ हं असमाहीए, तत्थ मरन्ती महावणे घोरे। तो तुब्भ किं व सिद्धं, होन्तं महदोग्गइकरस्स ? ॥३३॥ थेवो वि य सब्भावो, मझुवरिं तुज्झ जइ पहू ! होतो तो किं न अज्जियाए, गेहे हं छड्डिया तइया ? ॥३४॥ अपहूणमणाहाणं, दुक्खत्ताणं दरिद्दभूयाणं । विसमग्गयाण सामिय !, हवइह जिणसासणं सरणं ॥३५॥ जइ वहसि सामि ! नेहं, एव गए वि य पयच्छ मे आणं । होऊण सोमहियओ, किं कायव्वं मए एत्थं ? ॥३६॥ रामो भणइ तुह पिए ! अहयं जाणामि निम्मलं सीलं । नवरं जणाववायं, विगयमलं कुणसु दिव्वेणं ॥३७॥ सुणिऊण वयणमेयं, जंपइ सीया सुणेहि मह वयणं । पञ्चसु दिव्वेसु पहू !, लोगमहं पत्तियावेमि ॥३८॥ सुग्रीवं जनकसुतां बिभीषणं केऽपि तत्र हनुमन्तम् । पश्यन्ति विस्मितमनसश्चन्द्रोदरनन्दनमन्ये ॥२५॥ रामस्य सन्निकाशं तत्र गच्छन्त्या जनकदुहितुः । सह पार्थिवैरर्घ्यं विदधाति लक्ष्मीधरो विधिना ॥२६॥ दृष्टवाऽऽगच्छन्ती सीतां चिन्तयति राघव इतः । कथमुज्झिताऽपि न मृतैषा सत्त्वाकुलारण्ये ? ॥२७॥ कृत्वाऽञ्जलिपुटं प्रणिपतिता राघवस्य चरणयोः । सीता बहुप्रकारं परिचिन्तयन्ती स्थिता पुरतः ॥२८॥ तां भणति पद्मनाभो मा पुरतस्तिष्ठ मम वैदेहि ! । अपसर दृष्टुं ये न चाहं तरामि गतलज्जः ॥२९॥ लकाधिपस्य भवनेऽन्तःपुरपरिमिता बहून दिवसान् । त्वं तत्र परिवसिता न चाहं जानामि ते हृदयम् ॥३०॥ सीता पति प्रोक्ता तव सदृशो नास्ति निष्ठुरोऽन्यः । प्राकृतपुरुष इव यथा व्यवसस्यतिदारुणं कर्म ॥३१॥ दोहदछद्मनाहं यदसि त्वया मुक्ता महारण्ये । तं राघव ! अनुसदृशं किं ते ऽतिनिष्ठुरं कर्म ? ॥३२॥ यद्यहमसमाधिना तत्रामरिष्यं महावने घोरे । तदा तव किं वा सिद्धमभविष्ये ममदुर्गतिकरस्य ? ॥३३।। स्तोकोऽपि च सद्भावो ममोपरि तव यदि प्रभो ! । अभविष्यत् तदा किं नार्जिकाया गृहेऽहं मुक्ता तदा? ॥३४|| अप्रभुणामनाथानां दुःखार्तानां दारिद्रभूतानाम् । विषमगतानां स्वामिन् ! भवतीह जिनशासनं शरणम् ॥३५॥ यदि वहसि स्वामिन् ! स्नेहमेवं गतेऽपि च प्रयच्छ मे आज्ञाम् । भूत्वा सौम्यहृदयः किं कर्तव्यं मयात्र ? ॥३६॥ रामो भणति तव प्रिये ! ऽहं जानामि निर्मलं शीलम् । नवरं जनापवादं विगतमलं कुरु दिव्येन ॥३७॥ श्रुत्वा वनचमेतज्जल्पति सीता श्रुणु मम वचनम् । पञ्चभि दिव्यैः प्रभो ! लोकमहं प्रत्यापयामि ॥३८॥ १. ०या न वि मुया-मु० । २. चलणेहि-मु० । ३. ०सरह पे०-प्रत्य० । ४. गयलज्जे-प्रत्य० । ५. अब्बंधु-मणा०-प्रत्य० । ६. मे व०-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166