Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 69
________________ | १०१. देवागमविहाणपव्वं ॥ अह अन्नया कयाई, विन्नविओ राहवो नरिन्देहिं । किक्किन्धिवइ-मरुस्सुय-बिहीसणाईहि बहुएहिं ॥१॥ सामिय ! परविसए सा, दुक्खं परिवसइ जणयनिवतणया । तीए पसन्नमणसो, होऊणं देहि आएसं ॥२॥ परचिन्तूिण एत्तो, पउमाभो भणइ जणपरीवायं । पत्ताए विदेहीए, कह तीए मुहं नियच्छे हं ॥३॥ जइ पुहइजणं सव्वं, एयं सवहेण पत्तियावेइ । तो तीए समं वासो, होहिइ न य अन्नभेएणं ॥४॥ भणिऊण एवमेयं, खेयरवसहेहि तुरियवेगेणं । आहूओ पुहइजणो, समागओ नरवइसमग्गो ॥५॥ विज्जाहरा वि सिग्धं, समागया सयलपरियणाउण्णा । आवासिया य सव्वे, नयरीए बाहिरुद्देसे ॥६॥ मञ्चा कया विसाला, पेच्छागिहमण्डवा मणभिरामा । तेसु य जणो निविट्ठो, सवहेक्खणकडिओ सव्वो ॥७॥ तम्बोल-फुल्ल-चन्दण-सयणा-ऽऽसण-खाण-पाणमाईयं । सव्वं पि सुपरिउत्तं, मन्तीहि कयं जणवयस्स ॥८॥ तो रामसमाइट्ठा, सुग्गीव-बिहसणा सरयणजडी । भामण्डलह णुमन्ता, विराहियाई अह पयट्टा ॥९॥ एए अन्ने य भडा, पुण्डरियपुरं गया खणद्धेणं । पइसन्ति रायभवणं, जत्थ उ परिवसइ वइदेही ॥१०॥ काऊण य जयसई, सीयं, पणमन्ति खेयरा सव्वे । ते वि य ससंभमाए, अहियं संभासिया तीए ॥११॥ || १०१. देवागमविधानपर्वम् ॥ अथान्यदा कदाचिद्विज्ञापितो राघवो नरेन्द्रैः । किष्किन्धिपति-मरुत्सुत-बिभीषणादिभि बहुभिः ॥१॥ स्वामिन् ! परविषये सा दुःखं परिवसति जनकनृपतनया । तस्याः प्रसन्नमनसो भूत्वा देह्यादेशम् ॥२॥ परिचिन्त्येतः पद्मनाभो भणति जनपरिवादम् । प्राप्ताया वैदेह्याः कथं तस्या मुखं पश्याम्यहम् ॥३॥ यदि पृथिवीजनं सर्वमेवं शपथेन प्रत्यापयति । तदा तस्याः समं वासो भविष्यति न चान्यभेदेन ॥४॥ भणित्वैवमेतत्खेचरवृषभैस्त्वरितवेगेन । आहूतः पृथिवीजन: समागतो नरपतिसमग्रः ।।५।। विद्याधरा अपि शीघ्रं समागताः सकलपरपरिजनापूर्णाः । आवासिताश्च सर्वे नगर्या बहिरोद्देशे ॥६॥ मञ्चाः कृता विशालाः प्रेक्षागृहमण्डपा मनोभिरामाः । तेषु च जनो निविष्टः शपथेक्षणकाक्षितः सर्वः ॥७॥ ताम्बुल-फुल-चन्दन-शयनाऽऽसनाऽसनपानादिकम् । सर्वमपि सुप्रयुक्तं मन्त्रिभिः कृतं जनपदस्य ।।८।। तदा रामसमादिष्टौ सुग्रीवबिभीषणौ सरत्नजटी । भामण्डलहनुमन्तौ विराधितादयोऽथ प्रवृत्ताः ॥९॥ एतेऽन्ये च भटाः पुण्डरिकपुरं गताः क्षणार्धेन । प्रविशन्ति राजभवनं यत्र तु परिवसति वैदेही ॥१०॥ कृत्वा च जयशब्दं सीतां प्रणमन्ति खेचराः सर्वे । तेऽपि च ससंभ्रमेणाऽधिकं संभाषितास्तया ॥११॥ १. एवं-प्रत्य० । २. होही ण य-प्रत्य० । ३. सुपडिउत्तं-मु०। ४. सुरयण०-मु०। ५. हणुवंता-प्रत्य० । ६. पविसंति-प्रत्य० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166