Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६२४
पउमचरियं तीए वि य सा भणिया, अन्नमणे ! चवलचञ्चलसहावे ! विउलं पि अन्तरमिणं, एयं न वि पेच्छसि हयासे ! ॥५३॥
मा थणहरेण पेल्लसु, जोव्वणमयगव्विए ! विगयलज्जे!।
कि मे रूससि बहिणे !?, सव्वस्स वि कोउयं सरिसं ॥५४॥ अन्ना अन्नं पेल्लइ, अन्ना अन्नाए नामए सीसं । अपसारिऊण अन्नं, रियइ गवक्खन्तरे अन्ना ॥५५॥ नायरवहूहि एवं, लवणं-ऽकुसरूवकोउयमणाहिं । हलबोलाउलमुहला, भवणगवक्खा कया सव्वे ॥५६॥ चन्दद्धसमनिडाला, एए लवणं-ऽकुसा वरकुमारा । आहरणभूसियङ्गा, रामस्स अवट्ठिया पासे ॥५७॥ सिन्दूरसन्निहेर्हि, वत्थेहि इमो लवो न संदेहो । दिव्वम्बरेसु य पुणो, सुगपिच्छसमप्पभेसु कुसो ॥५८॥ धन्ना सा जणयसुया, जीए पुत्ता इमे गुणविसाला । दूरेण सुकयपुण्णा, जाए होहिन्ति वरणीया ॥५९॥ केई नियन्ति एन्तं, सत्तुग्धं केइ वाणराहिवई । अन्ने पुण हणुमन्तं, भामण्डलखेयरं अन्ने ॥६०॥ केई तिकूडसामी, अन्ने य विराहियं नलं नीलं । अङ्ग अङ्गयमाई, नायरलोया पलोएन्ति ॥६१॥ नायरजणेण एवं, कयजयआलोयमङ्गलसणाहा । वच्चन्ति रायमग्गे, हलहर-नारायणा मुइया ॥६२॥
___ एवं कमेण हल-चक्कहरा सपुत्ता, उद्धृयचारुचमरा बहुकेउचिन्धा । नारीजणेण कयमङ्गलगीयसद्दा, गेहं नियं विमलकन्तिधरा पविट्ठा ॥३॥ ॥ इड पउमचरिए लवणं-कससमागमविहाणं नाम सययमं पव्वं समत्तं ॥
तयापि च सा भणिताऽन्यमने ! चपलचञ्चलस्वभावे ! । विपुलमप्यन्तरमिदमेतन्नापि पश्यसि हताशे ! ॥५३॥ मा स्तनभारेन पीड्य यौवनमदगविते ! विगतलज्जे ! । किं मे रुष्य भगिने ! सर्वस्यापि कौतूकं सदृशम् ॥५४॥ अन्यान्यां पीडत्यन्याऽन्यस्या नामयति शीर्षम् । अपसार्यान्यां गच्छति गवाक्षान्तरे ऽन्या ॥५५॥ नागरवधुभिरेवं लवणांकुशरुपकौतुकमनाभिः । हलबोलाकुलमुखरा भवनगवाक्षाः कृताः सर्वे ॥५६॥ चन्द्रार्धसमनिडालावेतौ लवणाङ्कुशौ वरकुमारौ । आभरणभूषिताङ्गौ रामस्यावस्थितौ पार्श्वे ॥५७॥ सिन्दुरसन्निभै र्वस्त्रैरयं लवणो न संदेहः । दिव्याम्बरैश्च पुनः शुकपक्षसमप्रभैः कुशः ॥५८॥ धन्या सा जनकसुता यस्याः पुत्राविमौ गुणविशालौ । दूरेण सुकृतपुण्या यस्या भविष्यतो वरणीयौ ॥५९।। केऽपि पश्यन्त्यायान्तं शत्रुघ्नं केऽपि वानराधिपतिम् । अन्ये पुन हनुमन्तं भामण्डलखेचरमन्ये ॥६०॥ केऽपि त्रिकूटस्वामिनमन्ये च विराधितं नलं नीलम् । अङ्गमङ्गदादीन्नागरलोकाः प्रलोकयन्ति ॥६१॥ नागरजनेनैवं कृतजयालोकमगलसनाथौ । व्रजतो राजमार्गे हलधर-नारायणौ मुदितौ ॥६२॥
एवं क्रमेण हल-चक्रधरौ सपुत्रौ उद्धृतचारुचामरौ बहुकेतुचिह्नौ । नारीजनेन कृतमङ्गलगीतशब्दौ गृहं निजं विमलकान्तिधरौ प्रविष्टौ ॥६३॥ ॥इति पद्मचरिते लवणाकुशसमागमं विधानं नाम शतमं पर्वं समाप्तम् ॥
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166