Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६२२
पउमचरियं अह भणइ लच्छिनिलओ, विसायपरिवज्जिओ धुवं एए । बलदेव-वासुदेवा, उप्पन्ना भरहवासम्मि ॥२५॥ लज्जाभरोत्थयमणं, सोमित्तिं पेच्छिण सिद्धत्थो । सह नारएण गन्तुं, जंपइ वयणं सुणसु अम्हं ॥२६॥ देव ! तुमं चक्कहरो, बलो य पउमो न एत्थ संदेहो । किं मुणिवराण वयणं, कयाइ अलियं हवइ लोए ? ॥२७॥ सीयाए सुया एए, लवं-ऽकुसा नाम दोण्णि वि कुमारा । गब्भट्ठिएसु जेसुं, वइदेही छड्डिया रण्णे ॥२८॥ सिद्धत्थ-नारएहि, तम्मि य सिढे कुमारवित्तन्ते । ताहे सअंसुनयणो, उज्झइ लच्छीहरो चक्कं ॥२९॥ रामो वि निसुणिऊणं, सुयसंबन्धं तओ वियलियच्छो । घणसोयपीडियतणू, मुच्छावसविम्भलो पडिओ ॥३०॥ चन्दणजलोल्लियङ्गो, आसत्थो राहवो सुयसमीवं । वच्चइ लक्खणसहिओ, नेहाउलमाणसो सिग्धं ॥३१॥ लवणं-ऽकुसा वि एत्तो, ओयरिऊणं रहाउ दो वि जणा। तायस्स चलणजुयलं, पणमन्ति ससंभमसिणेहा ॥३२॥ अवगुहिऊण पुत्ते, कुणइ पलावं तओ पउमनाहो । अइनेहनिब्भरमणो, विमुक्कनयणंसुजलनिवहो ॥३३॥ हा हा! मयाऽइकट्ठ, पुत्ता ! गब्भट्ठिया अणज्जेणं । सीयाए समं चत्ता, भयजणणे दारुणे रण्णे ॥३४॥ हा ! विउलपुण्णया वि हु, सीयाए जं मए वि संभूया। उयरत्था अइघोरं, दुक्खं पत्ता उ अडवीए ॥३५॥ जइ एसो तत्थ वणे, न य होन्तो पुण्डरीयपुरसामी । तो तुम्ह पुत्तया हं, कह पेच्छन्तो वयणचन्दे ? ॥३६॥ एएहि अमोहेहि, जं न मए विनिहया महत्थेहिं । हा वच्छया सपुण्णा, तुब्भेऽत्थ जए निरवसेसं ॥३७॥ पुणरवि भणइ सुभणिओ, पउमो तुब्भेहि दिट्ठसंतेहिं । जाणामि जणयतणया, जीवइ नत्थेत्थ संदेहो ॥३८॥ अथ भणति लक्षमीनिलयो विषादपरिवर्जितो ध्रुवमेतौ । बलदेववासुदेवावुत्पन्नौ भरतवर्षे ॥२५।। लज्जाभारावसन्नमनसं सौमित्रिं दृष्ट्वा सिद्धार्थः । सहनारदेन गत्वा जल्पति वचनं श्रुण्वस्माकम् ॥२६॥ देव ! त्वं चक्रधरो बलश्च पद्मो नात्र संदेहः । किं मुनिवराणां वचनं कदाचिदलिकं भवति लोके ? ॥२७॥ सीतायाः सुतावेतौ लवाङ्कुशौ नामानौ द्वावपि कुमारौ । गर्भस्थितयो र्ययो वैदेहिस्मुक्ताऽरण्ये ॥२८॥ सिद्धार्थ-नारदाभ्यांस्तस्मिंश्च शिष्टे कुमारवृत्तान्ते । तदा साश्रुनयन उज्झ्यते लक्ष्मीधरश्चक्रम् ॥२९॥ रामोऽपि निश्रुत्य सुतसम्बन्धं ततो विगलिताक्षः । घनशोकपीडितनू मुच्छावशविह्वलः पतितः ॥३०॥ चन्दनजलाद्रिताङ्ग आश्वास्तो राघवः सुतसमीपम् । गच्छति लक्ष्मणसहितः स्नेहाकुलमानसः शीघ्रम् ॥३१॥ लवणाकशावपीतोऽवतीर्य रथादद्वावपि जनौ । तातस्य चरणयगलं प्रणमत: ससंभ्रमस्नेहौ ॥३२॥ आलिङ्ग्य पुत्रौ करोति प्रलापं ततः पद्मनाभः । अतिस्नेहनिर्भरमना विमुक्ताश्रुजलनिवहः ॥३३॥ हा हा ! मयाऽतिकष्टं पुत्रौ ! गर्भस्थितावनार्येण । सीतायाः समं त्यक्तौ भयजनने दारुणे ऽरण्ये ॥३४॥ हा ! विपुलपुण्ययापि खलु सीतया यन्मयापि संभूतौ । उदरस्थावतिघोरं दुःखं प्राप्तौ त्वटव्याम् ॥३५॥ यद्येष तत्रवने न चाभविष्यत्पुण्डरिकपुरस्वामी । तदा युवां पुत्रावहं कथमपश्यं वदनचन्द्रौ ? ॥३६॥ एतैरमोधै र्यन्नमया विनिहतौ महास्त्रैः । हा वत्सौसतपुण्यौ युवामत्र जगति निरवशेषम् ॥३७॥ पुनरपि भणति सुभणितः पद्मो युवयोः पश्यतोः सतोः । जानामि जनकतनया जीवति नात्र संदेहः ॥३८॥
१. ०सु जेसु य व०-प्रत्य० ।।
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166