Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 64
________________ १००. लवणं -ऽ -ऽकुससमागमपव्वं एत्तो 'मगहनराहिव !, जुज्झ विसेसे परिप्फुडं ताणं । जुज्झं कहेमि संपइ, सुणेहि लव-रामपमुहाणं ॥१॥ सिग्धं लवस्स पासे, अवट्ठिओ वज्जजङ्घनरवसभो । भामण्डलो वि य कुसं, अणुगच्छइ बलसमाउत्तो ॥ २ ॥ रामस्स कयन्तमहो, अवट्ठिओ सारही रहारूढो । तह लक्खणस्स वि रणे, विराहिओ चेव साहीणो ॥ ३ ॥ एयन्तरम्मि पउमो, भाइ कयन्तं रहं सवडहुत्तं । ठावेहि वेरियाणं, करेमि जेणारिसंखोहं ॥४॥ जंपइ कयन्तवयणो, एए वि हु जज्जरीकया तुरया । सुणिसियबाणेहि पहू!, इमेण संगामदच्छेणं ॥ ५ ॥ निद्दामिव सं पत्ता, इमे हया पयलरुहिरविच्छड्डा । न वहन्ति चडुसएहि वि, न चेव करताडिया सामि ! ॥६॥ राहव ! मज्झ भुयाओ, इमाउ बाणेहि सुणिसियग्गेहिं । पेच्छसु अरीण संपड़, कयम्बकुसुमं पिय कयाओ ॥७॥ पउमो भणइकयन्तं वज्जावत्तं महं पि धणुयणं । सिढिलायइ अइदूरं, विहलपयावं व हलमुसलं ॥८ ॥ जक्खकयरक्खणाणं, परपक्खखयंकराण दिव्वाणं । अत्थाण संपइ महं, जाया एयारिसाऽवत्था ॥ ९ ॥ अत्थाण निरत्थत्तं, सेणिय ! जह राहवस्स संजायं । तह लक्खणस्स वि रणे, एव विसेसेण नायव्वं ॥१०॥ परिमुणियनाइबन्धा, सावेक्खा रणमुहे कुमारवरा । जुज्झन्ति तेहि समयं, हल-चक्कहरा निरावेक्खा ॥११॥ १००. लवणाङ्कुशसमागमम् इतो मगधनराधिप ! युद्धविशेषेण परिस्फुटं तेषाम् । युद्धं कथयामि सम्प्रति लवरामप्रमुखाणाम् ॥१॥ शीघ्रं लवस्य पार्श्वेऽवस्थितो वज्रजङ्घनरवृषभः । भामण्डलोऽपि च कुशमनुगच्छति बलसमायुतः ॥२॥ मस्कृतान्तमुखोऽवस्थितः सारथी रथारूढः । तथा लक्ष्मणस्यापि रणे विराधितश्चैव स्वाधीनः ॥३॥ एतदन्तरे पद्मो भणति कृतान्तं रथमभिमुखम् । स्थापय वैरिकाणां करोमि येनारिसंक्षोभम् ॥४॥ पति कृतान्तवदन तेऽपि हु जर्जरकृतास्तुरगाः । सुनिशितबाणैः प्रभो ! अनेन संग्रामदक्षेण ॥५॥ निद्रामिव सम्प्राप्ता इमे हयाः प्रगलद्रुधिरविच्छर्दाः । न वहन्ति चाटुशतैरपि न चैव करताडिताः स्वामिन् ॥६॥ राघव ! मम भुजा इमा बाणैः सुनिशिताग्रैः । पश्यारीणा सम्प्रति कदम्बकुसुममिव कृता ||७|| पद्मो भणति कृतान्तं वज्रावर्तं ममापि धनुरत्नम् । शिथिलायत्यतिदूरं विफलप्रतापमिव हलमूशलम् ॥८॥ यक्षकृतरक्षणानां परपक्षक्षयंकराणां दिव्यानाम् । अस्त्राणां संप्रति मम जातैतादृशावस्था ||९|| हस्तयो निरर्थकत्वं श्रेणिक ! यथा राघवस्य सञ्जातम् । तथा लक्ष्मणस्यापि रणे एवं विशेषेण ज्ञातव्यम् ॥१०॥ परिमुणितज्ञातिबन्धौ सापेक्षौ रणमुखे कुमारवरौ । युध्येते ताभ्यां समकं हलचक्रधरौ निरपेक्षौ ॥११॥ १. महाणरा० - प्रत्य० । २. विसेसेण परिफुडं ते णं- मु० । ३. वाहेहि प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166