Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
लवणं-ऽकुसजुज्झपव्वं -९९/५४-७४ तं रिउबलं महन्तं, संवेट्टेऊण गयघडानिवहं । पविसन्ति वरकुमारा, हलहर-ऽनारायणंतेणं॥६७॥ केसरि-नागारिधए, दट्टण लव-ऽङ्कसा रणुच्छाहा । एक्कक्क माणदोण्णि वि, जेठ्ठ-कणिट्ठाण आवडिया ॥६८॥ उट्ठियमेत्तेण रणे, लवेण रामस्स सीहधयचावं । छिन्नं रहो य भग्गो, बलपरिहत्थेण वीरेणं ॥६९॥ अन्नं रहं विलग्गो, अन्नं धणुवं च राहवो घेत्तुं । संधेइ जाव बाणं, ताव लवेणं कओ विरहो ॥७॥ आरुहिऊण नियरहे, वज्जावत्तं गहाय धणुरयणं । रामो लवेण समयं, जुज्झइ पहरोहविच्छ९ ॥७१॥ पउमस्स लवस्स जहा, वट्टइ जुझं रणे महाघोरं । तह लक्खण-ऽङ्कसाणं, तेणेव कमेण नायव्वं ॥७२॥ अन्नाण वि जोहाणं, एवं अणुसरिसविक्कमबलाणं । जसमग्गयाण सेणिय!, आवडियं दारुणं जुझं ॥७३॥
__एवं महन्तदढसत्तिसुनिच्छयाणं, संमाणदाणकयसामियसंपयाणं । जुज्झं भडाण बहुसत्थपडन्तघोरं, जायं निरुद्धनिवयं विमलंसुमग्गं ॥७४॥ ॥ इइ पउमचरिए लवण-ऽङ्कसजुज्झविहाणं नाम नवनउयं पव्वं समत्तं ॥
तद्रिपुबलं महत् संवर्त्य गजघटनिवहम् । प्रविशन्ति वरकुमारौ हलधर-नारायणान्तेन ॥६७॥ केसरि-नागारिध्वजयो दृष्ट्वा लवणाङ्कुशौ रणोत्साहौ । एकैकयो विपि ज्येष्ठकनिष्ठयोरापतितौ ॥६८॥ उत्थितमात्रेण रणे लवेन रामस्य सिंहध्वजचापम् । छिन्नं रथश्चभग्नो बलदक्षेण वीरेण ॥६९॥ अन्यं रथं विलग्नोऽन्यं धनुश्चराघवो गृहीत्वा । संदघाति यावद्वाणं तावल्लवेण कृतो विरथः ॥७०॥ आरुह्य निजरथे वज्रावर्तं गृहीत्वा धनुरत्नम् । रामो लवेन समकं युध्यते प्रहरौघविच्छर्दम् ।।७१।। पद्मस्य लवस्य यथा वर्तते युद्धं रणे महाघोरम् । तथा लक्ष्मणाकुशायोस्तेनैव क्रमेण ज्ञातव्यम् ॥७२॥ अन्येषामपि योधानामेवमनुसदृशविक्रमबलानाम् । जय ! समग्रतानां श्रेणिक ! आपतितं दारुणं युद्धम् ॥७३॥
___ एवं महदृढशक्तिसुनिश्चयानां सन्मानदानकृतस्वामिसंपदाम् ।
युद्धं भटानां बहुशस्त्रपतत्घोरं जातं निरुद्धनृपतिकं विमलांशुमार्गम् ॥७४॥ ॥इति पद्मचरिते लवणाकुशयुद्धविधानं नाम नवनवतितमं पर्वं समाप्तम् ॥
१. ०क्कमणा दो०-मु० । २. ०स्स सहधयं चावं-मु० । ३. धीरेण-प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166