________________
लवणं-ऽकुसजुज्झपव्वं -९९/५४-७४ तं रिउबलं महन्तं, संवेट्टेऊण गयघडानिवहं । पविसन्ति वरकुमारा, हलहर-ऽनारायणंतेणं॥६७॥ केसरि-नागारिधए, दट्टण लव-ऽङ्कसा रणुच्छाहा । एक्कक्क माणदोण्णि वि, जेठ्ठ-कणिट्ठाण आवडिया ॥६८॥ उट्ठियमेत्तेण रणे, लवेण रामस्स सीहधयचावं । छिन्नं रहो य भग्गो, बलपरिहत्थेण वीरेणं ॥६९॥ अन्नं रहं विलग्गो, अन्नं धणुवं च राहवो घेत्तुं । संधेइ जाव बाणं, ताव लवेणं कओ विरहो ॥७॥ आरुहिऊण नियरहे, वज्जावत्तं गहाय धणुरयणं । रामो लवेण समयं, जुज्झइ पहरोहविच्छ९ ॥७१॥ पउमस्स लवस्स जहा, वट्टइ जुझं रणे महाघोरं । तह लक्खण-ऽङ्कसाणं, तेणेव कमेण नायव्वं ॥७२॥ अन्नाण वि जोहाणं, एवं अणुसरिसविक्कमबलाणं । जसमग्गयाण सेणिय!, आवडियं दारुणं जुझं ॥७३॥
__एवं महन्तदढसत्तिसुनिच्छयाणं, संमाणदाणकयसामियसंपयाणं । जुज्झं भडाण बहुसत्थपडन्तघोरं, जायं निरुद्धनिवयं विमलंसुमग्गं ॥७४॥ ॥ इइ पउमचरिए लवण-ऽङ्कसजुज्झविहाणं नाम नवनउयं पव्वं समत्तं ॥
तद्रिपुबलं महत् संवर्त्य गजघटनिवहम् । प्रविशन्ति वरकुमारौ हलधर-नारायणान्तेन ॥६७॥ केसरि-नागारिध्वजयो दृष्ट्वा लवणाङ्कुशौ रणोत्साहौ । एकैकयो विपि ज्येष्ठकनिष्ठयोरापतितौ ॥६८॥ उत्थितमात्रेण रणे लवेन रामस्य सिंहध्वजचापम् । छिन्नं रथश्चभग्नो बलदक्षेण वीरेण ॥६९॥ अन्यं रथं विलग्नोऽन्यं धनुश्चराघवो गृहीत्वा । संदघाति यावद्वाणं तावल्लवेण कृतो विरथः ॥७०॥ आरुह्य निजरथे वज्रावर्तं गृहीत्वा धनुरत्नम् । रामो लवेन समकं युध्यते प्रहरौघविच्छर्दम् ।।७१।। पद्मस्य लवस्य यथा वर्तते युद्धं रणे महाघोरम् । तथा लक्ष्मणाकुशायोस्तेनैव क्रमेण ज्ञातव्यम् ॥७२॥ अन्येषामपि योधानामेवमनुसदृशविक्रमबलानाम् । जय ! समग्रतानां श्रेणिक ! आपतितं दारुणं युद्धम् ॥७३॥
___ एवं महदृढशक्तिसुनिश्चयानां सन्मानदानकृतस्वामिसंपदाम् ।
युद्धं भटानां बहुशस्त्रपतत्घोरं जातं निरुद्धनृपतिकं विमलांशुमार्गम् ॥७४॥ ॥इति पद्मचरिते लवणाकुशयुद्धविधानं नाम नवनवतितमं पर्वं समाप्तम् ॥
१. ०क्कमणा दो०-मु० । २. ०स्स सहधयं चावं-मु० । ३. धीरेण-प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org