Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६२३
लवणंऽकुससमागमपव्वं-१००/२५-५२ लच्छीहरो वि एत्तो, सयंसुनयणो विओगदुक्खत्तो ।आलिङ्गइ दो वि जणे, गाढं लवणं-ऽकुसकुमारे ॥३९॥ सत्तुग्घाइनरिन्दा, मुणिऊणं एरिसं तु वित्तन्तं । तं चेव समुद्देसं, संपत्ता उत्तमा पीई ॥४०॥ जाओ उभयबलाणं, समागमोऽणेयसुहडपमुहाणं । घणपीइसंगयाणं, रणतत्तिनियत्तचित्ताणं ॥४१॥ एत्तो हरिसवसगओ, पुत्ताण समागमे पउमनाहो । खेयर-नरपरिकिण्णो, मण्णइ तेलोक्कलम्भं व ॥४३॥ अह तत्थ राहवेणं,पुत्ताण कओ समागमाणन्दो । बहुतूरमङ्गलरवो, नच्चन्तविलासिणीपउरो ॥४४॥ अह भणइ वज्जजङ्घ, पउमो भामण्डलं च परितुट्ठो । तुब्भेहि मज्झ बन्धू, जेहि कुमारा इहाणीया ॥४५॥ एत्तो साएयपुरी, सग्गसरिच्छा कया खणद्धेणं । बहुतूरमङ्गलरवा, नडनट्टपणच्चिउग्गीया ॥४६॥ पुत्तेहि समं रामो, पुष्फविमाणं तओ समारूढो । तत्थ विलग्गो रेहइ, सोमित्ती विरड्याभरणो ॥४७॥ पायारगोउराई, जिणभवणाईच केउनिवहाई । पेच्छन्ता नरवसभा, साएयपरि पविसरन्ति ॥४८॥ गय-तुरय-जोह-रहवर-समाउला जणियतूरजयसद्दा । हल-चक्कहर-कुमारा, वच्चन्ति जणेण दीसन्ता ॥४९॥ नारीहि तओ सिग्धं, लवणं-ऽकुसदरिसणुस्सुयमणाहिं । पडिपूरिया गवक्खा, निरन्तरं पङ्कयमुहीहिं ॥५०॥ अइरूवजोव्वणधरे, अहियं लवणं-ऽकुसे नियन्तीहिं । जुवईहि हारकडयं, विवडियपडियं न विन्नायं ॥५१॥ एयं कुसुमाउण्णं, सीसं नामेहि वियडधम्मिल्लं । मग्गेण इमेण हले !, पेच्छामि लवं-ऽकुसे जेणं ॥५२॥ लक्ष्मीधरोऽपीतः साश्रुनयनो वियोगदुःखार्त्तः । आलिगति द्वावपि जनौ गाढं लवणाकुशकुमारौ ॥३९॥ शत्रुघ्नादिनरेन्द्रा ज्ञात्वेदृशं तु वृत्तान्तम् । तदेव समुद्देशं संप्राप्ता उत्तमा प्रीतिः ॥४०॥ जात उभयबलानां समागमोऽनेकसुभटप्रमुखानाम् । घनप्रीतिसंगतानां रणकांक्षानिवृत्तचित्तानाम् ॥४१॥ पुत्रयो र्दयितस्य च समागमं दृष्ट्वा जनकसुता । दिव्यविमानारुढा पुण्डरिकपुरं गता शीघ्रम् ॥४२॥ इतो हर्षवशगतः पुत्रयोः समागमे पद्मनाभः । खेचर नरपरिकीर्णो मन्यते त्रैलोक्यलाभमिव ॥४३॥ अथ तत्र राघवेन पुत्रयोः कृतः समागमानन्दः । बहुतूर्यमङ्गलरवो नृत्यद्विलासिनिप्रचुरः ॥४४॥ अथ भणति वज्रजड्यं पद्मो भामण्डलं च परितुष्टः । युवां मम बन्धू युवाभ्यां कुमाराविहानीतौ ॥४५॥ इत: साकेतपुरि स्वर्गसदृशा कृता क्षणार्द्धन । बहुतूर्यमङ्गलरवा नटनाट्यप्रतितोद्गीता ॥४६॥ पुत्रैः समं रामः पुष्पविमानं ततः समारुढः । तत्र विलग्नः शोभते सौमित्रि विरचिताभरणः ॥४७॥ प्राकारगोपूराणि जिनभवनानि च केतुनिवहानि । पश्यन्तो नरवृषभाः साकेतपुरिं प्रविशन्ति ॥४८॥ गज-तुरग-योध-रथवर-समाकुला जनिततूर्यजयशब्दाः । हल-चक्रधर-कुमारा गच्छन्ति जनेन दृश्यन्तः ॥४९॥ नारिभिस्ततः शीघ्रं लवणाङ्कुशदर्शनोत्सुकमनाभिः । प्रतिपूरिता गवाक्षा निरतरं पङ्कजमुखीभिः ॥५०॥ अतिरुपयौवनधरावधिकं लवणाङ्कुशौ पश्यन्तीभिः । युवतिभि रिकटकं विपतितपतितं न विज्ञातम् ॥५१॥ एतत्कुसुमापूर्णं शीर्ष नामय विकटधम्मिलम् । मार्गेणानेन हले ! पश्यामि लवणाङ्कुशौ येन ॥५२॥ १. एत्तो विओगदुक्खेण दुक्खियसरीरो । आ०-प्रत्य० । २. सुणिऊणं-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
wwwjainelibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166