________________
६२३
लवणंऽकुससमागमपव्वं-१००/२५-५२ लच्छीहरो वि एत्तो, सयंसुनयणो विओगदुक्खत्तो ।आलिङ्गइ दो वि जणे, गाढं लवणं-ऽकुसकुमारे ॥३९॥ सत्तुग्घाइनरिन्दा, मुणिऊणं एरिसं तु वित्तन्तं । तं चेव समुद्देसं, संपत्ता उत्तमा पीई ॥४०॥ जाओ उभयबलाणं, समागमोऽणेयसुहडपमुहाणं । घणपीइसंगयाणं, रणतत्तिनियत्तचित्ताणं ॥४१॥ एत्तो हरिसवसगओ, पुत्ताण समागमे पउमनाहो । खेयर-नरपरिकिण्णो, मण्णइ तेलोक्कलम्भं व ॥४३॥ अह तत्थ राहवेणं,पुत्ताण कओ समागमाणन्दो । बहुतूरमङ्गलरवो, नच्चन्तविलासिणीपउरो ॥४४॥ अह भणइ वज्जजङ्घ, पउमो भामण्डलं च परितुट्ठो । तुब्भेहि मज्झ बन्धू, जेहि कुमारा इहाणीया ॥४५॥ एत्तो साएयपुरी, सग्गसरिच्छा कया खणद्धेणं । बहुतूरमङ्गलरवा, नडनट्टपणच्चिउग्गीया ॥४६॥ पुत्तेहि समं रामो, पुष्फविमाणं तओ समारूढो । तत्थ विलग्गो रेहइ, सोमित्ती विरड्याभरणो ॥४७॥ पायारगोउराई, जिणभवणाईच केउनिवहाई । पेच्छन्ता नरवसभा, साएयपरि पविसरन्ति ॥४८॥ गय-तुरय-जोह-रहवर-समाउला जणियतूरजयसद्दा । हल-चक्कहर-कुमारा, वच्चन्ति जणेण दीसन्ता ॥४९॥ नारीहि तओ सिग्धं, लवणं-ऽकुसदरिसणुस्सुयमणाहिं । पडिपूरिया गवक्खा, निरन्तरं पङ्कयमुहीहिं ॥५०॥ अइरूवजोव्वणधरे, अहियं लवणं-ऽकुसे नियन्तीहिं । जुवईहि हारकडयं, विवडियपडियं न विन्नायं ॥५१॥ एयं कुसुमाउण्णं, सीसं नामेहि वियडधम्मिल्लं । मग्गेण इमेण हले !, पेच्छामि लवं-ऽकुसे जेणं ॥५२॥ लक्ष्मीधरोऽपीतः साश्रुनयनो वियोगदुःखार्त्तः । आलिगति द्वावपि जनौ गाढं लवणाकुशकुमारौ ॥३९॥ शत्रुघ्नादिनरेन्द्रा ज्ञात्वेदृशं तु वृत्तान्तम् । तदेव समुद्देशं संप्राप्ता उत्तमा प्रीतिः ॥४०॥ जात उभयबलानां समागमोऽनेकसुभटप्रमुखानाम् । घनप्रीतिसंगतानां रणकांक्षानिवृत्तचित्तानाम् ॥४१॥ पुत्रयो र्दयितस्य च समागमं दृष्ट्वा जनकसुता । दिव्यविमानारुढा पुण्डरिकपुरं गता शीघ्रम् ॥४२॥ इतो हर्षवशगतः पुत्रयोः समागमे पद्मनाभः । खेचर नरपरिकीर्णो मन्यते त्रैलोक्यलाभमिव ॥४३॥ अथ तत्र राघवेन पुत्रयोः कृतः समागमानन्दः । बहुतूर्यमङ्गलरवो नृत्यद्विलासिनिप्रचुरः ॥४४॥ अथ भणति वज्रजड्यं पद्मो भामण्डलं च परितुष्टः । युवां मम बन्धू युवाभ्यां कुमाराविहानीतौ ॥४५॥ इत: साकेतपुरि स्वर्गसदृशा कृता क्षणार्द्धन । बहुतूर्यमङ्गलरवा नटनाट्यप्रतितोद्गीता ॥४६॥ पुत्रैः समं रामः पुष्पविमानं ततः समारुढः । तत्र विलग्नः शोभते सौमित्रि विरचिताभरणः ॥४७॥ प्राकारगोपूराणि जिनभवनानि च केतुनिवहानि । पश्यन्तो नरवृषभाः साकेतपुरिं प्रविशन्ति ॥४८॥ गज-तुरग-योध-रथवर-समाकुला जनिततूर्यजयशब्दाः । हल-चक्रधर-कुमारा गच्छन्ति जनेन दृश्यन्तः ॥४९॥ नारिभिस्ततः शीघ्रं लवणाङ्कुशदर्शनोत्सुकमनाभिः । प्रतिपूरिता गवाक्षा निरतरं पङ्कजमुखीभिः ॥५०॥ अतिरुपयौवनधरावधिकं लवणाङ्कुशौ पश्यन्तीभिः । युवतिभि रिकटकं विपतितपतितं न विज्ञातम् ॥५१॥ एतत्कुसुमापूर्णं शीर्ष नामय विकटधम्मिलम् । मार्गेणानेन हले ! पश्यामि लवणाङ्कुशौ येन ॥५२॥ १. एत्तो विओगदुक्खेण दुक्खियसरीरो । आ०-प्रत्य० । २. सुणिऊणं-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
wwwjainelibrary.org