________________
६२४
पउमचरियं तीए वि य सा भणिया, अन्नमणे ! चवलचञ्चलसहावे ! विउलं पि अन्तरमिणं, एयं न वि पेच्छसि हयासे ! ॥५३॥
मा थणहरेण पेल्लसु, जोव्वणमयगव्विए ! विगयलज्जे!।
कि मे रूससि बहिणे !?, सव्वस्स वि कोउयं सरिसं ॥५४॥ अन्ना अन्नं पेल्लइ, अन्ना अन्नाए नामए सीसं । अपसारिऊण अन्नं, रियइ गवक्खन्तरे अन्ना ॥५५॥ नायरवहूहि एवं, लवणं-ऽकुसरूवकोउयमणाहिं । हलबोलाउलमुहला, भवणगवक्खा कया सव्वे ॥५६॥ चन्दद्धसमनिडाला, एए लवणं-ऽकुसा वरकुमारा । आहरणभूसियङ्गा, रामस्स अवट्ठिया पासे ॥५७॥ सिन्दूरसन्निहेर्हि, वत्थेहि इमो लवो न संदेहो । दिव्वम्बरेसु य पुणो, सुगपिच्छसमप्पभेसु कुसो ॥५८॥ धन्ना सा जणयसुया, जीए पुत्ता इमे गुणविसाला । दूरेण सुकयपुण्णा, जाए होहिन्ति वरणीया ॥५९॥ केई नियन्ति एन्तं, सत्तुग्धं केइ वाणराहिवई । अन्ने पुण हणुमन्तं, भामण्डलखेयरं अन्ने ॥६०॥ केई तिकूडसामी, अन्ने य विराहियं नलं नीलं । अङ्ग अङ्गयमाई, नायरलोया पलोएन्ति ॥६१॥ नायरजणेण एवं, कयजयआलोयमङ्गलसणाहा । वच्चन्ति रायमग्गे, हलहर-नारायणा मुइया ॥६२॥
___ एवं कमेण हल-चक्कहरा सपुत्ता, उद्धृयचारुचमरा बहुकेउचिन्धा । नारीजणेण कयमङ्गलगीयसद्दा, गेहं नियं विमलकन्तिधरा पविट्ठा ॥३॥ ॥ इड पउमचरिए लवणं-कससमागमविहाणं नाम सययमं पव्वं समत्तं ॥
तयापि च सा भणिताऽन्यमने ! चपलचञ्चलस्वभावे ! । विपुलमप्यन्तरमिदमेतन्नापि पश्यसि हताशे ! ॥५३॥ मा स्तनभारेन पीड्य यौवनमदगविते ! विगतलज्जे ! । किं मे रुष्य भगिने ! सर्वस्यापि कौतूकं सदृशम् ॥५४॥ अन्यान्यां पीडत्यन्याऽन्यस्या नामयति शीर्षम् । अपसार्यान्यां गच्छति गवाक्षान्तरे ऽन्या ॥५५॥ नागरवधुभिरेवं लवणांकुशरुपकौतुकमनाभिः । हलबोलाकुलमुखरा भवनगवाक्षाः कृताः सर्वे ॥५६॥ चन्द्रार्धसमनिडालावेतौ लवणाङ्कुशौ वरकुमारौ । आभरणभूषिताङ्गौ रामस्यावस्थितौ पार्श्वे ॥५७॥ सिन्दुरसन्निभै र्वस्त्रैरयं लवणो न संदेहः । दिव्याम्बरैश्च पुनः शुकपक्षसमप्रभैः कुशः ॥५८॥ धन्या सा जनकसुता यस्याः पुत्राविमौ गुणविशालौ । दूरेण सुकृतपुण्या यस्या भविष्यतो वरणीयौ ॥५९।। केऽपि पश्यन्त्यायान्तं शत्रुघ्नं केऽपि वानराधिपतिम् । अन्ये पुन हनुमन्तं भामण्डलखेचरमन्ये ॥६०॥ केऽपि त्रिकूटस्वामिनमन्ये च विराधितं नलं नीलम् । अङ्गमङ्गदादीन्नागरलोकाः प्रलोकयन्ति ॥६१॥ नागरजनेनैवं कृतजयालोकमगलसनाथौ । व्रजतो राजमार्गे हलधर-नारायणौ मुदितौ ॥६२॥
एवं क्रमेण हल-चक्रधरौ सपुत्रौ उद्धृतचारुचामरौ बहुकेतुचिह्नौ । नारीजनेन कृतमङ्गलगीतशब्दौ गृहं निजं विमलकान्तिधरौ प्रविष्टौ ॥६३॥ ॥इति पद्मचरिते लवणाकुशसमागमं विधानं नाम शतमं पर्वं समाप्तम् ॥
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org