Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 65
________________ ६२१ लवणंऽकुससमागमपव्वं-१००/१-२४ रामस्स करविमुक्वं, तं सरनिवहं लवो पडिसरेहिं । छिन्नइ बलपरिहत्थो, कुसो वि लच्छीहरस्सेवं ॥१२॥ ताव य कुसेण भिन्नो, सरेसु लच्छीहरो गओ मोहं । सिग्धं विराहिओ वि हु, देइ रहं कोसलाहुत्तं ॥१३॥ आसत्थो भणइ तओ, विराहियं लक्खणो पडिवहेणं ।मा देहि रहं सिग्धं, ठवेहि समुहं रिउभडाणं ॥१४॥ सरपूरियदेहस्स वि, संगामे अहिमुहस्स सुहडस्स । सूरस्स सलाहणियं, मरणं न य एरिसं जुत्तं ॥१५॥ सुर-मणुयमज्झयारे, परमपयपसंसिया महापुरिसा । कह पडिवज्जन्ति रणे, कायरभावं तु नरसीहा ? ॥१६॥ दसरहनिवस्स पुत्तो, भाया रामस्स लक्खणो अहयं । तिहुयणविक्खायजसो, तस्सेवं नेव अणुसरिसं ॥१७॥ एव भणिएण तेणं, नियत्तिओ रहवरो पवणवेगो । आलग्गो संगामो, पुणरवि जोहाण अइघोरो ॥१८॥ एयन्तरे अमोहं, चक्कं जालासहस्सपरिवारं । लच्छीहरेण मुक्वं, कुसस्स तेलोक्कभयजणयं ॥१९॥ गन्तूण कुससयासं, तं चक्कं वियलियप्पहं सिग्छ । पुणरवि य पडिनियत्तं, संपत्तं लक्खणस्स करं ॥२०॥ तं लक्खणेण चक्कं, खित्तं खित्तं कुसस्स रोसेणं । विहलं तु पडिनियत्तइ, पुणो पुणो पवणवेगेणं ॥२१॥ एयन्तरे कुसेणं, धणुं अप्फालिउं सहरिसेणं । ठा ठाहि सवडहुत्तो, भणिओ लच्छीहरो समरे ॥२२॥ दट्टण तहाभूयं, रणङ्गणे लक्खणं समत्थभडा ।जंपन्ति विम्हियमणा, किं एयं अन्नहा जायं ? ॥२३॥ किं कोडिसिलाईयं, अलियं चिय लक्खणे समणुजायं ! । कज्जं मुणिवरविहियं ?, चक्कं जेणऽन्नहाभूयं ॥२४॥ रामस्य करविमुक्तं तं शरनिवहं लवः प्रतिशरैः । छिन्दति बलदक्षः कुशोऽपि लक्ष्मीधरस्यैवम् ॥१२॥ तावच्च कुशेन भिन्नः शरै र्लक्ष्मीधरो गतो मोहम् । शीघ्रं विराधितोऽपि हु ददाति रथं कोशलाभिमुखम् ॥१३॥ आश्वास्तो भणति ततो विराधितं लक्ष्मणः प्रतिपथा । मा देहि रथं शीघ्र स्थापय सम्मुखं रिपुभटानाम् ॥१४॥ शरपूरितदेहस्यापि संग्रामेऽभिमुखस्य सुभटस्य । शूरस्य शलाघनीयं मरणं न चेदृशं युक्तम् ॥१५॥ सुरमनुजमध्ये परमपदप्रशंसिता महापुरुषाः । कथं प्रतिपद्यन्ते रणे कातरभावं तु नरसिंहाः ॥१६॥ दशरथनृपस्य पुत्रो भ्राता रामस्य लक्ष्मणोऽहम् । त्रिभुवनविख्यातयशास्तस्यैवं नैवानुसदृशम् ॥१७॥ एवं भणित्वा तेन निवतितो रथवरः पवनवेगः । आलग्नः संग्रामः पनरपि योधानामतिघोरः ॥१८॥ एतदन्तरे ऽमोधं चक्रं ज्वालासहस्रपरिवारम् । लक्ष्मीधरेण मुक्तं कुशस्य त्रैलोक्यभयजनकम् ॥१९॥ गत्वा कुशसकाशं तच्चक्रं विगलितप्रभं शीघ्रम् । पुनरपि च प्रतिनिवृत्तं संप्राप्तं लक्ष्मणस्य करम् ॥२०॥ तं लक्ष्मणेन चक्रं क्षिप्तं क्षिप्तं कुशस्य रोषेण । विफलं तु प्रतिनिवर्तते पुनः पुनः पवनवेगेन ॥२१॥ एतदन्तरे कुशेन धनुकमास्फाल्य सहर्षेण । ति-तिष्ठाभिमुखो भणितो लक्ष्मीधरः समरे ॥२२॥ दृष्ट्वा तथाभूतं रणागणे लक्ष्मणं समस्तभटाः । जल्पन्ति विस्मितमनसः किमेतदन्यथा जातम् ॥२३॥ किं कोटिशिलायितमलिकमेव लक्ष्मणे समनुजातम् ? । कार्यं मुनिवरविहितं ? चक्रं येनान्यथाभूतम् ॥२४॥ १. तस्सेयं-प्रत्य० । २. जणणं-प्रत्य० । ३. विहयमाणा-प्रत्य० । Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166