Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६२८
पउमचरियं आरोहामि तुलमहं, जलणं पविसामि धरिमि फालं च । उग्गं च पियामि विसं, अन्नं पि करेमि भण समयं ॥३९॥ परिचिन्तिऊण रामो, जंपइ पविसरसु पावगं सीए ! । तीए वि य सो भणिओ, एवमिणं नत्थि संदेहो ॥४०॥ पडिवन्नम्मि य समयं, तं चिय सीयाए जणवओ सोउं। पयलन्तअंसुनयणो, जाओ अइदुक्खिओ विमणो ॥४१॥ एयन्तरे पवुत्तो, सिद्धत्थो सुणसु देव ! मह वयणं । न सुरेहि वि सीलगुणा, वणिज्जन्ती विदेहाए ॥४२॥ पविसेज्ज व पायालं, मेरू लवणोदहि व्व सूसेज्जा । न हु सीलस्स विवत्ती, होज्ज पहू ! जणयतणयाए ॥४३॥ विज्जा-मन्तेण मए, पञ्चसु मेरूसु चेइयहराई । अहिवन्दियाइं राहव !, तवो य चिण्णो सुइरकालं ॥४४॥ तं मे हवउ महाजस!, विहलं जं तत्थ पुण्णमाहप्पं । जइ सीलस्स विणासो, मणसा वि य अस्थि सीयाए ॥४५॥
पुणरवि भणइ सुभणिओ, सिद्धत्थो जइ अखण्डियचरित्ता।
___ सीया तो अणलाओ, उत्तरिही कणयलट्ठि व्व ॥४६॥ गयणे खेयरलोओ, जंपइ धरणीचरो महियलत्थो । साहु त्ति साहु भणियं, सिद्धत्थ ! तुमेरिसं वयणं ॥४७॥ सीया सई सई चिय, भणइ जणो तत्थ उच्चकण्ठेणं । न य होइ विगारत्तं, पउम! महापुरिसमिलाणं ॥४८॥ एवं सव्वो वि जणो, रोवन्तो भणइ गग्गरसरेणं । राहव ! अइनिक्कलुणं, मा ववससु एरिसं कम्मं ॥४९॥ पउमो भणइ जइ किवा, तुब्भं चिय अत्थि एत्थ तणुया वि।मा जंपह अइचवला, सीयापरिवायसंबन्धं ॥५०॥ रामेण तओ भणिया, पासत्था किंकरा खणह वाविं । तिण्णेव उ हत्थसया, समचउरंसाऽवगाढा य ॥५१॥
आरोहामि तुलामहं ज्वलनं प्रविशामि धरामि फालं च । उग्रं च पिबामि विषमन्यदपि करोमि भण स्वमतम् ॥३९॥ परिचिन्त्य रामो जल्पति प्रविश पावकं सीते ! । तयापि स भणित एवमिदं नास्ति संदेहः ॥४०॥ प्रतिपन्ने च शपथं तदेव सीतया जनपदः श्रुत्वा । प्रगलदश्रुनयनो जातोऽतिदुःखितो विमनाः ॥४१॥ एतदन्तरे प्रोक्तः सिद्धार्थः श्रुणु देव ! मम वचनम् । न सुरैरपि शीलगुणा वर्ण्यन्ते विदेहायाः ॥४२॥ प्रविशेद् वा पातालं मेरु लवणोदधि र्वा शुष्येत् । न हु शीलस्य विपत्ती भवेत्प्रभो ! जनकतनयायाः ।।४३।। विद्यामन्तरेण मया पञ्चसु मेरुषु चैत्यगृहाणि । अभिवन्दितानि राघव ! तपश्चचीर्णः सुचिरकालम् ॥४४॥ तन्मे भवतु महायशः ! विफलं यत्तत्र पुण्यमाहात्म्यम् । यदि शीलस्य विनाशो मनसापि चास्ति सीतायाः ॥४५॥ पुनरपि भणति सुभणितः सिद्धार्थो यद्यखण्डचरित्रा । सीता तदानलादुत्तरिष्यति कनकयष्ठीव ॥४६।। गगने खेचरलोको जल्पति धरणीचरो महीतलस्थः । साध्विति साधु भणितं सिद्धार्थ ! त्वयेदृशं वचनम् ॥४७॥ सीता सती सत्येव भणति जनस्तत्रोच्चकण्ठेन । न च भवति विकारत्वं पद्म ! महापुरुषमहिलानाम्॥४८॥ एवं सर्वोऽपि जनो रुदन् भणति गद्गद्स्वरेण । राघव ! अतिनिष्करुणं मा व्यवसयेदृशं कर्म ॥४९॥ पद्मो भणति यदि कृपा युस्माकमेवास्त्यत्र तनुकापि । मा जल्पतातिचपलाः सीतापरिवादसम्बन्धम् ॥५०॥ रामेण ततो भणिता पार्श्वस्थाः किंकराः खनत वापिम् । त्रिण्येव हस्तशता समचतुरस्रावगाढा च ॥५१॥ १. ०ण पउमो,-प्रत्य० । २. समए-प्रत्य० । ३. धरणीधरो-प्रत्य० । ४. विगारत्थं मु०-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166