________________
६२८
पउमचरियं आरोहामि तुलमहं, जलणं पविसामि धरिमि फालं च । उग्गं च पियामि विसं, अन्नं पि करेमि भण समयं ॥३९॥ परिचिन्तिऊण रामो, जंपइ पविसरसु पावगं सीए ! । तीए वि य सो भणिओ, एवमिणं नत्थि संदेहो ॥४०॥ पडिवन्नम्मि य समयं, तं चिय सीयाए जणवओ सोउं। पयलन्तअंसुनयणो, जाओ अइदुक्खिओ विमणो ॥४१॥ एयन्तरे पवुत्तो, सिद्धत्थो सुणसु देव ! मह वयणं । न सुरेहि वि सीलगुणा, वणिज्जन्ती विदेहाए ॥४२॥ पविसेज्ज व पायालं, मेरू लवणोदहि व्व सूसेज्जा । न हु सीलस्स विवत्ती, होज्ज पहू ! जणयतणयाए ॥४३॥ विज्जा-मन्तेण मए, पञ्चसु मेरूसु चेइयहराई । अहिवन्दियाइं राहव !, तवो य चिण्णो सुइरकालं ॥४४॥ तं मे हवउ महाजस!, विहलं जं तत्थ पुण्णमाहप्पं । जइ सीलस्स विणासो, मणसा वि य अस्थि सीयाए ॥४५॥
पुणरवि भणइ सुभणिओ, सिद्धत्थो जइ अखण्डियचरित्ता।
___ सीया तो अणलाओ, उत्तरिही कणयलट्ठि व्व ॥४६॥ गयणे खेयरलोओ, जंपइ धरणीचरो महियलत्थो । साहु त्ति साहु भणियं, सिद्धत्थ ! तुमेरिसं वयणं ॥४७॥ सीया सई सई चिय, भणइ जणो तत्थ उच्चकण्ठेणं । न य होइ विगारत्तं, पउम! महापुरिसमिलाणं ॥४८॥ एवं सव्वो वि जणो, रोवन्तो भणइ गग्गरसरेणं । राहव ! अइनिक्कलुणं, मा ववससु एरिसं कम्मं ॥४९॥ पउमो भणइ जइ किवा, तुब्भं चिय अत्थि एत्थ तणुया वि।मा जंपह अइचवला, सीयापरिवायसंबन्धं ॥५०॥ रामेण तओ भणिया, पासत्था किंकरा खणह वाविं । तिण्णेव उ हत्थसया, समचउरंसाऽवगाढा य ॥५१॥
आरोहामि तुलामहं ज्वलनं प्रविशामि धरामि फालं च । उग्रं च पिबामि विषमन्यदपि करोमि भण स्वमतम् ॥३९॥ परिचिन्त्य रामो जल्पति प्रविश पावकं सीते ! । तयापि स भणित एवमिदं नास्ति संदेहः ॥४०॥ प्रतिपन्ने च शपथं तदेव सीतया जनपदः श्रुत्वा । प्रगलदश्रुनयनो जातोऽतिदुःखितो विमनाः ॥४१॥ एतदन्तरे प्रोक्तः सिद्धार्थः श्रुणु देव ! मम वचनम् । न सुरैरपि शीलगुणा वर्ण्यन्ते विदेहायाः ॥४२॥ प्रविशेद् वा पातालं मेरु लवणोदधि र्वा शुष्येत् । न हु शीलस्य विपत्ती भवेत्प्रभो ! जनकतनयायाः ।।४३।। विद्यामन्तरेण मया पञ्चसु मेरुषु चैत्यगृहाणि । अभिवन्दितानि राघव ! तपश्चचीर्णः सुचिरकालम् ॥४४॥ तन्मे भवतु महायशः ! विफलं यत्तत्र पुण्यमाहात्म्यम् । यदि शीलस्य विनाशो मनसापि चास्ति सीतायाः ॥४५॥ पुनरपि भणति सुभणितः सिद्धार्थो यद्यखण्डचरित्रा । सीता तदानलादुत्तरिष्यति कनकयष्ठीव ॥४६।। गगने खेचरलोको जल्पति धरणीचरो महीतलस्थः । साध्विति साधु भणितं सिद्धार्थ ! त्वयेदृशं वचनम् ॥४७॥ सीता सती सत्येव भणति जनस्तत्रोच्चकण्ठेन । न च भवति विकारत्वं पद्म ! महापुरुषमहिलानाम्॥४८॥ एवं सर्वोऽपि जनो रुदन् भणति गद्गद्स्वरेण । राघव ! अतिनिष्करुणं मा व्यवसयेदृशं कर्म ॥४९॥ पद्मो भणति यदि कृपा युस्माकमेवास्त्यत्र तनुकापि । मा जल्पतातिचपलाः सीतापरिवादसम्बन्धम् ॥५०॥ रामेण ततो भणिता पार्श्वस्थाः किंकराः खनत वापिम् । त्रिण्येव हस्तशता समचतुरस्रावगाढा च ॥५१॥ १. ०ण पउमो,-प्रत्य० । २. समए-प्रत्य० । ३. धरणीधरो-प्रत्य० । ४. विगारत्थं मु०-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org