Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६४८
पउमचरियं धणदत्तस्सऽवहरिउं, सा कन्ना तीए अत्थलुद्धाए । रयणप्पभाए दिन्ना, गूढं सिरिकन्तसेट्ठिस्स ॥१२॥ नऊण जन्नवक्को, त गुणमइसन्तियं तुोत्तिन्तं । साहेइ अपरिसेसं, सिग्धं वसुदत्तमित्तस्स ॥१३॥ तं सोऊणं रुट्ठो, वसुदत्तो नीलवत्थपरिहाणो । वच्चइ असिवरहत्थो, रत्तिं जत्थऽच्छए सेट्टी ॥१४॥ दिवो उज्जाणत्थो, सेट्टी आयारिओ ठिओ समुहो । पहओ य असिवरेणं, तेण विसो मारिओ सत्तू ॥१५॥ एवं ते दो वि जणा, अन्नोन्नं पहणिऊण कालगया । जाया उ विज्झापाए, कुरङ्गया पुव्वदुकएणं ॥१६॥ भाइमरणाऽइदुहिओ, धणदत्तो दुज्जणेहिं तं कन्नं । पडिसिद्धो य घराओ, विणिग्गओ भमइ परदेसं ॥१७॥ मिच्छत्तमोहियमई, सा कन्ना विहिवसेण मरिऊणं । तत्थुप्पन्ना हरिणी, जत्थ मया ते परिवसन्ति ॥१८॥ तीए कएण ते पुण, कुरङ्गया घाइऊण अन्नोन्नं । घोराडवीए जाया, दाढी कम्माणुभावेणं ॥१९॥ हत्थी य महिस-वसहा, पवङ्गमा दीविया पुणो हरिणा । घायन्ता अन्नोन्नं, दो वि रुरू चेव उप्पन्ना ॥२०॥ सलिले थले य पुणरवि, पुव्वं दढबद्धवेरसंपण्णा । उप्पज्जन्ति मरन्ति य, घायन्ता चेव अन्नोन्नं ॥२१॥ अह सो भाइविओगे, धणदत्तो वसुमइं परिभमन्तो । तण्हाकिलामियङ्गो, रत्तिं समणासमं पत्तो ॥२२॥ सो भणइ मुणिवरेते, देह महं पाणियं सुतिसियस्स । सयलजगज्जीवहिया, अहियं धम्मप्पिया तुब्भे ॥२३॥ तं एक्को भणइ मुणी, संथाविन्तो य मुहरवयणेहिं । अमयं पि न पायव्वं, भद्द ! तुमे किं पुणो सलिलं ॥२४॥
धनदत्तस्यापहत्य सा कन्या तयाऽर्थलुब्धया । रत्नप्रभा दत्ता गुप्तं श्रीकान्तश्रेष्ठिने ॥१२॥ ज्ञात्वा याज्ञवल्क्यस्तद्गुणमतीसत्कं तु वृत्तान्तम् । कथयत्यपरिशेषं शीघ्रं वसुदत्तमित्रस्य ॥१३।। तच्छुत्वा रुष्टो वसुदत्तो नीलवस्त्रपरिधानः । व्रजत्यसिवरहस्तो रात्रिं यत्रास्ते श्रेष्ठी ॥१४॥ दृष्ट उद्यानस्थ: श्रेष्ठ्याकारितः स्थितः संमुखः । प्रहतश्चासिवरेण तेनापि स मारितः शत्रुः ॥१५॥ एवं तौ द्वावपि जनावन्योन्यं प्रहत्य कालगतौ । जातौतु विंध्यापादे कुरगौ पूर्वदुष्कृतेन ॥१६॥ भ्रातृमरणाःखितो धनदत्तो दुर्जनैस्तां कन्याम् । प्रतिषिद्धश्च गृहाद्विनिर्गतो भ्रमति परदेशम् ॥१७॥ मिथ्यात्वमोहितमती सा कन्या विधिवशेन मृत्वा । तत्रोत्पन्ना हरिणी यत्र मृगौ तौ परिवसतः ॥१८॥ तस्याः कृतेन तौ पुनः कुरङ्गौ घातयित्वान्योन्यम् । घोराटव्यां जातौ दाढी कर्मानुभावेन ॥१९॥ हस्ती च महिष-वृषभौ प्लवङ्गमौ दीपिको पुन र्हरिणौ । घातयन्तावन्योन्यं द्वावपि रुर्वेवोत्पन्नौ ॥२०॥ सलिले स्थले च पुनरपि पूर्वं दृढबद्धवैरसंपन्नौ । उत्पद्येते म्रियेते च घातयन्तावेवान्योन्यम् ॥२१॥ अथ स भ्रातृवियोगे धनदत्तो वसुमती परिभ्रमन् । तृषाक्लान्ताङ्गो रात्रिं श्रमणाश्रमं प्राप्तः ॥२२॥ स भणति मुनिवरांस्तान् देहि मम पानीयं सुतृषितस्य । सकलजगज्जीवहिता अधिकं धर्मप्रिया यूयम् ॥२३॥ तमेको भणति मुनिः संस्थापयंश्च मधुरवचनैः । अमृतमपि न पातव्यं भद्र ! त्वां किं पुनः सलिलम् ॥२४॥ १. ०या । उप्पइया विंझाए-प्रत्य० । २. ०रसंबद्धा । उ०-मु० । ३. ०गजीवहियया-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166